पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/272

पुटमेतत् सुपुष्टितम्
२२७
साधनपादो द्वितीयः


[ सूत्रम् ]

 ततो द्वन्द्वानभिघातः ।। ४८ ॥

[ भाष्यम् ]

 शीतोष्णादिभिर्द्वन्द्वेरासनजयान्नाभिभूयते ॥ ४८ ॥

[ सूत्रम् ]

तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥४९॥

[ भाष्यम् ]

 सत्यासनजये बाह्यस्य वायोराचमनं श्वासः । कौष्ठ्यस्य वायोर्निस्सारणं प्रश्चासः । तयोर्गतिविच्छेदः उभयाभावः प्राणायामः ।। ४९॥

 स तु--

[ सूत्रम् ]

 बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ।। ५० ॥

[ विवरणम् ]

भवतीत्यर्थः । आनन्त्ये वा समापन्नम् । अनन्तं विश्वम् , अनन्तभाव आनन्त्यम् , तस्मिन् समापन्नं, व्याप्य विश्वभावं स्थितं चित्तमासनं निर्वर्तयति द्रढयति ॥ ४७ ॥

 ततो द्वन्द्वानभिघातः । ततः आसनस्थिरीभावात् । इदं दृष्ट- मानुषाङ्गिकम् । यत् शीतोष्णादिभिर्द्वन्द्वैर्नाभिभूयते ॥ ४८ ॥

 किञ्च- प्राणायामादियोग्यता च भवति । कथम् ? तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेद: प्राणायामः । सत्यासने दृढे बाह्यस्य वायोराचमनं श्वासः । यथा सन्ततत्वादुदकं नालेनाकृष्यते, तथा सन्ततत्वात् नासिकापुटनालाभ्यामपानवायुसंबन्धो बहिर्वायुराकृष्यते, तदाकर्षणं श्वासः । तथा कौष्ट्यवायोर्निश्चारणम् । प्राणवृत्तिसम्बन्धो हि कौष्ठ्यो वायुः । तस्य बहिर्निस्सारणं प्रश्चासः । तयोर्गतिविच्छेदः । किमुक्तं भवत्यत आह--उभयाभावः प्राणायाम इति ॥ ४९ ॥

 स तु त्रिविधः बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः । स बाह्यवृत्तिरभ्यन्तरवृत्तिः स्तम्भवृत्तिश्च । यत्र श्चासपूर्वको गत्यभावः स बाह्यवृत्तिः । बाह्यस्य वायोरन्तः प्रवेशनं प्रति वृत्तिः यस्य स बाह्मवृत्तिः । तस्मात् स बाह्म: । बाह्यमन्ये पूरक इत्याचक्षते ॥