पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/277

पुटमेतत् सुपुष्टितम्
२३२
पातञ्जलयोगसूत्रभाष्यविवरणे


[ भाष्यम् ]

 शब्दादिष्वव्यसनमिन्द्रियजय इति केचित् । सक्तिर्व्यसनं, व्यस्यत्येनं श्रेयस इति । अविरुद्धा प्रतिपत्तिर्वा न्याय्यः शब्दादिसम्प्रयोगः स्वेच्छयेत्यन्ये । रागद्वेषाभावे सुखदु:खशून्यं शब्दादिज्ञानमिन्द्रियजय इति केचित् । चितैकाग्र्यादप्रतिपत्तिरेवेति जैगीषव्यः ।ततश्च परमा त्वियं वश्यता, यच्चित्तनिरोधे निरुद्वानीन्द्रियाणि नेतरेन्द्रियजयवत् प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिन इति ॥ ५५ ॥  इति श्रीपातञ्जलयोगसूत्रभाष्ये श्रीमद्वेदव्यासकृते

द्वितीयः साधनपादः।।

[ विवरणम् ]

 शब्दादिष्विन्द्रियजयः अव्यसनं पुनः पुनरप्रवृत्तिरनासक्तिर्वेति केचिदाहुः। व्यसनमिति निर्ब्रवीति--सक्तिर्व्यसनम्। कथम् ? व्यस्यति क्षिपति एनं प्रतिपत्तारं श्रेयसः सकाशादिति व्यसनम् ॥

 अविरुद्धा प्रतिपत्तिर्वा । विरुद्धानां वा शब्दादीनामप्रतिपत्तिर्वश्यतेति । तस्यैव व्याख्यानं---न्याय्यः शास्त्रानुज्ञातः शब्दादिषु संयोगः स्वेच्छया । तेष्वविरुद्धेषु यदीच्छति प्रवर्तते न वा इत्येवमन्ये मन्वते ॥

 रागद्वेषाभावे सुखदु:खशून्यं हेयोपादेयत्ववर्जितं शब्दादिज्ञानं वश्यतेत्येके । मध्यमायां तु रागद्वेषसद्भावमात्रमपि न वार्यत इति विशेषः ॥ स्वाभिप्रेता आख्यायते--ऐकाव्यात् चित्तैकाग्रत्वानुविधानादिन्द्रियाणां अप्रतिपत्तिरेव शब्दादीनामिति जैगीषव्यो मन्यते ॥

 परमा त्वियं सर्वसामुक्तानामियं परमा वश्यतेन्द्रियाणां, यत् यस्मिन् चित्तनिरुद्धानीन्द्रियाणि न इतरेन्द्रियजयवत् पूर्वोक्तास्त्विन्द्रियवश्यतासु उपायान्तरमपेक्षन्ते जयार्थं, अस्यां पुनर्न प्रयत्नकृतमुपायान्तरमपेक्षन्ते योगिनः ॥ ५५ ॥

 इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य

श्रीशङ्करभगवतः कृतौ

श्रीपातञ्जलयोग(शास्त्र)सूत्रभाष्यविवरणे

॥ द्वितीयः साधनपादः ॥