पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/280

पुटमेतत् सुपुष्टितम्
२३५
विभूतिपादः तृतीयः


[ सूत्रम् ]

त्रयमेकत्र संयमः ॥ ४ ॥

[ भाष्यम् ]

 तदेतत् धारणाध्यानसमाधित्रयं एकत्र, संयमः । एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते । तदस्य त्रयस्य तान्त्रिकी परिभाषा 'संयमः' इति ॥ ४ ॥

[ सूत्रम् ]

तज्जयात् प्रज्ञाऽऽलोकः ॥ ५ ॥

[ भाष्यम् ]

 तस्य संयमस्य जयात् समाधिप्रज्ञाया भवत्यालोकः । यथा यथा संयमः स्थिरपदो भवति, तथा तथा समाधिप्रज्ञा 'स्थिरपदी भवति ॥५॥

[ सूत्रम् ]

तस्य भूमिषु विनियोगः ॥ ६ ॥

[ विवरणम् ]

 तदेतद्धारणाध्यानसमाधित्रयं यद्याख्यातं तत् एकत्र एकस्मिन् देशे परिनिष्पन्नं सत् संयम इत्युच्यते । तदाह--एकाविषयाणि त्रीणि साधनानि संयम इत्युच्यते । तदस्य त्रयस्य इत्थंक्रमेणाभिनिष्पन्नस्य तान्त्रिकी तन्त्रप्रयोजना परिभाषा । जिज्ञासितार्थसाक्षादापादनाय यत्र यत्र संयमः श्रूयते जेतव्यजयाय वा, तत्र तत्र त्रयमेतत् प्रवेदितव्यमित्येवमर्थमेतस्य त्रयत्यास्मिन् शाखे परिभाषेयं संयम इति ।

 वक्ष्यति च-'परिणामत्रयसंयमादतीतानागतज्ञानम्' ‘स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः' इति च ॥ ४ ॥

 तञ्जयात् प्रज्ञाऽऽलोकः । तस्य संयमस्य जयात् स्थिरत्वापादनात् अभीप्सितार्थाभिव्यञ्जनसमर्थः प्रदीपालोकदेशीयः समाधिप्रज्ञाया भवत्यालोकः।

 यथा यथा संयमः स्थिरपदो भवति, तथा तथा समाधिप्रज्ञा स्थिरपदी भवति । येन समाधिप्रज्ञाऽऽलोकेन व्यवहितविप्रकृष्टादिवस्तुनिर्भासनसमर्थेन योगिनः करतलकलितमिवाभिमतमर्थमवलोकयन्ति ॥ ५ ॥

 तस्य भूमिषु विनियोगः । तस्य संयमस्य भूमिषु बाह्याध्यात्मिकेषु ध्यानालम्बनभूतासु वक्ष्यमाणासु परिणामत्रयादिषु विनियोगः प्रयोगः कर्तव्यः|

 1. विशारदी भवति 2. यो. सू. 3. 16, 3. यो. सू. 3, 44.