पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/286

पुटमेतत् सुपुष्टितम्



विभूतिपादः तृतीयः

[ भाष्यम् ]

 सर्वार्थता चित्तघर्मः । एकाग्रताऽपि चित्तधर्मः । सर्वार्थतायाः क्षयः, तिरोभाव इत्यर्थः । एकाग्रताथा उदयः, आविर्भाव इत्यर्थः । तयोः धर्मित्वेन अनुगतं चित्तम् । तदिदं चित्तं अपायोपजनयोः स्वात्मभूतयोर्धर्मयोः 'अनुगमात् समाधीयते । स चित्तस्य समाधिपरिणामः॥ ११ ॥

[ सूत्रम् ]

तत्र पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥

[ भाष्यम् ]

 समाहितचित्तस्य पूर्वः प्रत्ययः शान्तः । उत्तरः तत्सदृश उदितः ।

[ विवरणम् ]

 सर्वार्थतैकाग्रतयोः क्षयोदयौं चित्तस्य समाधिपरिणामः । सर्वार्थता भोगापवर्गार्थयोग्यताविचित्रता चितधर्मः। वक्ष्यति-'द्रष्ट्रइश्योपरक्तं चित्तं सर्वार्थम्’ इति । एकाग्रताऽपि चित्तस्य धर्मः शुान्तोदितप्रत्यययोः साम्यं समाधीयमानस्य चित्तस्य सर्वर्थतायाः क्षयः भवति । तिरोभावः इत्यर्थः । न हि किंचिद्विद्यमानं विनङ्क्ष्यति | एकाग्रताया उदयः भवति । आविर्भाव इत्यर्थः । नाविद्यमानमुत्पद्यते ॥

{{gap}}तयोः क्षयोदययोः धर्मित्वेनानुगतं चित्तम् । पूर्वसूत्रादन्वयग्रहणमिहापि सनिधीयते । सर्वार्थतायाः क्षयमेकाग्रतायाश्वोदयं नियमेनान्वीयमान चितं समाधिप्राधान्येन परिणमते । योऽसौ चित्तेन सर्वार्थतैकाग्रताक्षयोदययोरनुगमः स समाधिपरिणामः । समाधेश्व प्राधान्यमेकाग्रताभूमौ व्याख्यातम् 'यस्त्वेकाग्रे चेतसि स भूतमर्थं प्रद्योतयति’ इति ॥

 तदेवाह--तदिदं चित्तम्, अपायोपजनैौ स्वात्मभूतौ अव्यतिरिक्तौ तयोर्धर्मयोः सर्वोर्थतैकाग्रतयोः अनु(भवा) गमात् समाधीयते । स चित्तस्य समाधिप्राधान्यात् समाधिपरिणामः ॥ ११ ॥

 तत्र पुनः समाधिकाले शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः । समाहितचित्तस्य निरुद्धबाह्यवृत्तेः पूर्वः प्रत्ययः शान्तः तिरोभूतः । उत्तरस्तत्सदृशू उदितः प्रादुर्भूतः | समाधिचित्तं समाधानविशिष्टं समाध्यवस्थम् । समाधिचित्तमुभयोः शान्तोदितयोः प्रत्यययोः अनुगतम्॥

 1. अनुगतं. 2. ततः पुनः 3. , यो, स्. पा. 4.-सू. 23. 31