पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/326

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
 
पातञ्जलयोगसूत्रभाष्यविवरणे


ग्राह्मशक्तिस्तम्भे सति चक्षुष्प्रकाशासम्प्रयोगे अन्तर्धानमुत्पद्यते योगिनः । एतेन शब्दाद्यन्तर्धानम् उक्तं वेदितव्यम् ॥ २१ ॥

[सूत्रम्]

 सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञान मरिष्टेभ्यो वा ॥ २२ ।।

[भाष्यम्]

 आयुर्विपाकं कर्म द्विधा'१-सोपक्रमं निरुपक्रमं च । तत्र यथाऽऽर्द्रं वस्त्रं वितानितं क्षेपीयसा'२ कालेन शुष्येत् तथा सोपक्रमम् । यथा च तदेव संपिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम् । यथा वा अग्निः शुष्के कक्षे 'युक्तवाते संमन्ततो नियुक्त:४ क्षेपीयसा कालेन दहेत् तथा

[विवरणम्]

निरुणद्धि । ततः परेषां चक्षुःप्रकाशो योगिकायरूपेण न सम्प्रयुज्यते । ततश्व अन्तर्धानम्एतेन शब्दाद्यन्तर्धानमुक्तम् । योगिशब्दस्य या ग्राह्यशक्तिः तस्यां संयमे सति 'या शब्दस्य ग्राह्यशक्तिः सा प्रतिष्टभ्यते । तेन योगिशब्दं न परः शृणोति । तथा स्पर्शादिष्वपि द्रष्टव्यम् ॥ २१ ॥

 सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ! आयुर्विपाकं कर्म द्विधा । कथम् ? त्वरितं निमित्तमादाय फलप्रदं सोपक्रमम् उच्यते । यत्तु मन्दप्रसरं चिरेण फलं दास्यति तत् निरुपक्रमम्

 यथा आर्द्रं वस्त्र वितानितं विस्तारितं क्षेपीयसा क्षिप्रतरेण कालेन शुष्येत्, तथा सोपक्रमंकर्म क्षिप्रमायुर्विपाकं कृत्वा क्षीयते ॥

 तदेव वस्त्रं सम्पिण्डितं अवितानितम् चिरेण शुष्येदेवं निरुपक्रमं चिरेण आयुः करोति ।

 यथा वा अग्निः शुष्के कक्षे युक्तवाते अनुकूलमातरिश्वनि समन्ततो नियुक्तः क्षेपीयसा कालेन दहेत्, तथा सोपक्रमं कर्म क्षेपीयसा कालेन आयुर्धक्ष्यति ।

१ द्विविधं
२ लघीयसा

३ मुक्तो वातेन

४ युक्तः