पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/349

एतत् पृष्ठम् परिष्कृतम् अस्ति



३०६
पातञ्जलयोगसूत्रभाष्यविवरण

[ भाष्यम् ]

 सर्वा1त्मना 2“गुणाध्यवसायात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्यर्थः । सर्वज्ञातृत्वं सर्वात्मकानां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं विवेकजं ज्ञानामित्यर्थः । इत्येषा विशोका नाम सिद्विर्यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति ॥ ४९ ॥

[ सूत्रम् ]

 

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५० ॥

[ भाष्यम् ]

  यदाऽस्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं 3विवकी प्रत्ययो धर्म: सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामो शुद्धोऽन्यः सत्त्वादितिं । एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानेि दग्धशालिबीजकल्पनेि प्रसवासमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते ।

[ विवरणम् ]

 सर्वात्मना सकलप्रकृतिविकारात्मना गुणाध्यवसायात्मकाः बुद्धयादिकारणभावपरिणताध्यवसायात्मकाः शान्तोदिताव्यपदेश्यधर्मानुप्रसर्पिणः स्वामिनं क्षेत्रज्ञं दृशिमात्रं अशेषगुणाः दृश्यत्वेन भोग्यत्वेन अवस्थिताः लभ्यन्ते इत्यर्थः ॥

 सर्वज्ञातृत्वं सर्वात्मकानां शान्तोदिताव्यपदेश्यधर्मत्वेनावस्थितानां गुणानां अक्रमोपारूढमू एककालभावि विवेकजं ज्ञानमित्यर्थः । इत्येषा सर्ववशित्वसर्वज्ञातृत्वलक्षणा विशोका नाम सिद्धिः । यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो विहरति वशी ॥ ४९ ॥

 तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् । यदा अस्यैवं भवति सर्वज्ञस्य सर्वभावानधितिष्ठतः क्लेशकर्मक्षये विवेकी सत्वस्य प्रत्ययः । कीदृश इत्याह--सत्वं च हेयपक्ष न्यस्तं परिणामित्वाशुद्धत्वत्रिगुणत्वादिभिः ।

पुरुषश्च सत्वविधर्मा अपरिणामी शुद्धोऽन्यः सत्वात् इत्यनेन प्रकारेण ॥

  ततः अपि सर्वज्ञसर्वभावाध्यक्षत्वात् विरज्यमानस्य यानि क्लेशबीजानि अविद्यावासनारूपाणि दग्धशालिबीजकल्पानेि प्रसवासमर्थानेि तानि चरितार्थेन प्रलीयमानेन सह आश्रयेण मनसा प्र यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं आध्यात्मिकादिलक्षणं न भुङ्क्ते ॥


1. -त्मानो 2. गुणा व्यवसायव्यवंसयात्मका: 3. विवेक-