पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/358

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१५
विभूतिपादः तृतीयः

[ भाष्यम् ]

 सर्वथाविषयमतीतानागतप्रत्युत्पन्नं सर्वंपर्यायैः सवेथा जानातीत्यर्थः । अक्रममित्येकक्षणोपारूढं सर्वं सर्वथा गृह्वातीत्यर्थः ।

 एतद्विवेकजं ज्ञानं परिपूर्णम् । अस्यैवांशो योगप्रदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति ॥ ५४ ॥

 प्राप्तविवेकजज्ञानस्याप्राप्तविवेकजज्ञानस्य वा ---

[ सूत्रम् ]

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५ ॥

इति श्रीमहर्षिपतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः ॥

[ भाष्यम् ]

 यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषान्यताप्रत्ययमात्रं' दग्धक्लेशबीजं भवति, तदा पुरुषस्य शुद्धिसारूप्यमिवाऽऽपन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुद्धिः । एतस्यामवस्थायां कैवल्यं भवतीश्वरस्यानी-

[ विवरणम् ]

 सर्वथाविषयं च सर्वम् अतीतानागतप्रत्युत्पन्नं सर्वपर्यायैः सर्वविशेषणैः सर्वथा सर्वेण प्रकारेण जानाति । अक्रमम् एकक्षणोपारूढ़म् । एकस्मिन् क्षणे सर्वं सर्वथा गृह्णाति । नास्मदादिवत् क्रमेण ॥

 तत् एतद्विवेकजं ज्ञानं परिपूर्णम्, अस्यैवांशो योगप्रदीपः । स एव ज्ञानांशो योगश्व प्रदीपश्च । योगस्य वा प्रदीपो योगप्रदीपः । मधुमतीं भूमिमुपादाय आरभ्य यावदस्य विवेकजस्य ज्ञानस्य परिसमाप्तिः तावत् । विवेकजज्ञानपरिसमाप्तिपर्यन्तानि ज्ञानानि मनोजवत्त्वादियुक्तानि अस्यैवांशः ||५४||

 योगजे ज्ञानैश्चर्ये अतिक्रान्ते परिसमापिते च । नातः परं योगज्ञानमैश्वर्यं च । तद(दु)पक्रमणाच्च प्राप्तज्ञानैश्वर्यस्यैव तद्वैराग्यानन्तरं कैवल्यमिति प्राप्तमत आह-प्राप्तविवेकज्ञानस्य [अप्राप्तविवेकज्ञानस्य वा] बाह्यदर्शननिवृतौ कैवल्यम् । कथमिति ? सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ।

 यदा निर्धूतरजस्तमोमलं पुरूषान्यताप्रत्ययमात्रम् अन्यतामात्रप्रत्ययवैभवयुक्तं दग्धक्लेशबीजं विनिवृत्ताविद्याप्रत्ययवासनारूपं बुद्धिसत्वं भवति, तदा पुरुषस्य शुद्धिसारूप्यमिवापन्नम् ॥


1. -त्राधिकारं