पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/37

पुटमेतत् सुपुष्टितम्

xxxiii

तद्यथा--"असंगो ह्ययं पुरुषः"(बृ.उ.४-३-१६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन साङ्ख्यैरभ्युपगम्यते । तथा च योगैरपि---“अथ परिव्राट् विवर्णवासा मुण्डोऽपरिग्रह:” (जाबाल. ३-५) इत्येवमादिश्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते' इत्यादिना च वाक्येन हेयोपादेयविषयविभागेन योगदर्शनस्य ग्राह्मत्वं व्यवस्थापयामासुः॥

 भगवत्पादहृदयवित् भामतीकृदपि तत्रैवाधिकरणे-“नानेन योगशास्त्रस्य हैरण्यगर्भपातञ्जलादेः सर्वथा प्रामाण्यं निराक्रियते । किं तु,जगदुपादानस्वतन्त्रप्रधानतद्विकारमहदहंकारपञ्चतन्मात्रगोचरं प्रामाण्यं नास्तीत्युच्यते । न चैतावता एषामप्रामाण्यं भवितुमर्हति । यत्पराणि हि तानि, तत्राप्रामाण्ये अप्रामाण्यमश्नुवीरन् । न चैतानि प्रधानादिसद्भावपराणि। किं तु, योगस्वरूपतत्साधन - तदवान्तरफलविभूति - तत्परमफलैकवल्यव्युत्पादनपरााणि । तच्च किञ्चित् निमित्तीकृत्य व्युत्पाद्यमिति प्रधानं सविकारं निमित्तीकृतम् । पुराणेष्विव सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितं तत्प्रतिपादनपरेषु । न तु तद्विवक्षितम् । अन्यपरादपि चान्यनिमित्तं तत् प्रतीयमानम् अभ्युपेयेत, यदि न मानान्तरेण विरुध्येत । अस्ति हि वेदान्तश्रुतिभिरस्य विरोध इत्युक्तम् । तस्मात् प्रमाणभूतादपि योगशास्त्रात् न प्रधानादिसिद्धिः । अत एव योगशास्त्रं व्युत्पादयिता आह स्म भगवान् वार्षगण्यः---

 "गुणानां परमं रूपे न दृष्टिपथमृच्छति ।

 "यत्तु दृष्टिपथं प्राप्तं तन्मायैव सुतुच्छकम् ॥ इति ।

 योगं व्युत्पिपादयिषता निमित्तमात्रेण इह गुणा उक्ताः, न तु भावतः, तेषामतात्विकत्वात् इत्यर्थः। अलोकसिद्धानामपि प्रधानादीनाम् अनदिपूर्वपक्षन्यायाभासोत्प्रेक्षितानाम् अनुवाद्यत्वमुपपन्नम्'“उपनिषदुपायस्य च तत्त्वज्ञानस्य योगापेक्षा अस्ति । न जातु योगशास्त्रविहितं यमनियमादि-बहिरङ्गमुपायमपहाय अन्तरङ्गञ्च धारणादिकमन्तरेण औपनिषदात्मतत्त्वसाक्षात्कार उदेतुमर्हति ।" यदि प्रधानादिसत्तापरं योगशास्त्रं भवेत्, भवेत् प्रत्यक्षवेदान्तश्रुतिविरोधेनाप्रमाणम् । तथा च तद्विहितेषु यमादिष्वप्यनाश्वासः स्यात् । तस्मात् न प्रधानादिपरं तत् । किं तु तन्निमित्तीकृत्य योगव्युत्पादनपरमित्युक्तम् । न चाविषये अप्रामाण्यं विषयेऽपि प्रामाण्यमुपहन्ति ! न हि चक्षू रसादावप्रमाणं रूपेऽप्यप्रमाणं भवितुमर्हति ।तस्मात् वेदान्तश्रुतिविरोधात् प्रधानादिरस्याविषयः न त्वप्रामाण्यमिति

E