पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/412

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अथ पातज्ञलयोगसूत्राणां वर्णानुक्रमसूची ॥ पादाङ्क:सूत्राङ्क:पृष्ठाङ्काः ॐ अतीतानागर्त स्वरूपतेोऽस्त्यध्वभेदाद्धमणाम १२ - ३३३ अथ योगानुशासनम्। k 8 अनिल्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्याति राविद्या ? ५ १३२ अनुभूतविषयासंप्रमोषः स्मृतिः ११ ३९ अपरिग्रहस्थैर्य जन्मकर्थतासेबोधः ー && RRー अभावप्रत्ययालम्बना वृतिर्निद्रा o 云く अभ्यासवैराग्याभ्यां तनिरोध: R 《。 ※ー अविद्याऽस्मितारागद्वेषाभिनिवेशाः ङेशाः マ 3 % R。 अविद्या क्षेत्रमुत्तरेषा प्रसुप्ततनुविच्छित्रोदाराणाम् २ 8 अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् マ ás Rマ% अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः で ミー、マR& अहिंसासल्यास्तेयत्रह्मचर्योपरिग्रहा यमाः 3o & R & ईश्वरप्राणधानाद्वा ཊིརི་(༣༢ さ उदानजयाजलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च a" R&s 兖 क्रइंतेभर तत्र प्रज्ञ どと 《? g एकसमये चोभयानवधारणम् ४ २० ३५१ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्यख्यत 38 a एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्यत: 3. १३ २४१ 邵家 कण्ठकूपे क्षुत्पिपासानिवृत्तिः ー& Ro Rのご कमीशुक्लाकृष्र्ण योगिनस्त्रिविधमित्तेरषामू * &a R