पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/413

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ पातञ्जलयोगसूत्राणाम्। कायरूपसुंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशा सप्रयागाऽन्तधानम् कायाकाशयोः संबन्धसंयमाज्ञ्छ्घुतूलसमापत्त श्चाऽऽकाशगमनम् कायेन्द्रयसिाद्धरशुद्धिक्षयात्तपसः कूर्मनाडयां स्थैर्यम् कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् क्रमान्यत्वं परिणामान्यत्वे हेतुः केंशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः छेशमूल: कमीशयो दृष्टादृष्टजन्मवेदनीयः क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् क्षणप्रतियोगी परिणामापरान्तनिग्राह्यः क्रम: क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थ तदञ्जनता समापत्तिः ग ് ग्रहणस्वरूपास्मितान्वयाथैवत्त्वसंयमादिन्द्रियजयः 引 चन्द्र ताराव्यूहज्ञानम् चित्तान्तरदृशये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसेकरश्च चितेरप्रतिसंक्रमायास्तदाकाराष्पत्ती स्वबुद्धिसंवेदनम् ज जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः जातिदेशकालव्यवहितानामप्यानन्तर्यै स्मृतिसंस्कार योरेकरूपत्वात् जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महात्रतम् २ # WM ܣܕ P. శ్ళా जातिलक्षणदेशैरन्यताऽनवच्छेदात्तुल्ययोस्ततःप्रतिपत्तिः३ जात्यन्तरपारणामः प्रकृत्यापूरात् तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः तजपस्तदर्थभावनम्। तज्जयात् प्रज्ञाऽऽलोकः तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम् पादाङ्क:सूत्राङ्क:पृष्ठाङ्का: 3. マ《 Rと《 R 8マ ኛ %ዶጻ さ 33 Rで、8 シ ३१ २८८ * 3 ኛ 8 q8 3. & tጻ ጻኳ% さく8 ५३ R 《双 상 ३ ५२ ३०९ २३ ३६५ Ros 3. 3 vs 3e

  • R\s *く9 マR ३५२ ** 8ኳ8

وية : & &&& ३१ ११४ ५३ ३१९ 8 マ &《く २७ ३६२ *< \s%. 3 “ጻ °ጸቑኳ (ඈත ११६ 었 २२ ३६५