पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/47

पुटमेतत् सुपुष्टितम्
xliii
विषयः पृष्ठम्
१६. हेयस्वरूपम् १७१
१७. हेयहेतुस्वरूपम् १७२
१८. दृश्यस्वरूपम् १७६
१९. दृश्यावान्तरविभागः १८२
२०. द्रष्टृस्वरूपम् १८८
२१. दृश्यस्य द्रष्ट्रर्थत्वम् १९२
२२. मुक्तेतरसंपर्कित्वाद्दृश्यस्यानष्टत्वम् १९४
२३. संयोगस्वरूपकथनम् १९५
२४. संयोगहेतुकथनम् २००
२५. हानस्वरूपम् २०३
२६. हानोपायकथनम् २०४
२७. उत्पन्नविवेकप्रज्ञायाः सप्तविधत्वम् २०५
२८. विवेकख्यातिसाधनकथनम् २०७
२९. योगाङ्गकथनम् २११
३०. यमस्वरूपम् २१२
३१. यमविशेषस्वरूपम् २१४
३२. नियमस्वरूपम् २१५
३३. यमनियमप्रतिबन्धबाधनम् २१७
३४. वितर्कस्वरूपादिकथनम् २१८
३५. अहिंसाप्रतिष्ठाफलम् २२१
३६. सत्य " " "
३७. अस्तेय " " "
३८. ब्रह्मचर्य " २२२
३९. अपरिग्रह " " "
४०. शौचफलम् "
४१. सन्तोषफलम् २२३
४२. तपःफलम् २२४
४३. स्वाध्यायफलम् "
४४. ईश्वरप्रणिधानफलम् "
४५. आसनस्वरूपम् २२५
४६. आसनसाधनकथनम् २२६
४७. आसनफलम् २२७
४८. प्राणायामसामान्यस्वरूपम् "
४९. प्राणायामविशेषस्वरूपम् "