पृष्ठम्:प्रपन्नपारिजातः.pdf/१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

11

विंशत्यब्दे विश्रुतनानाविधविद्यः त्रिंशद्वारं श्रावितशारीरकभाष्यः श्रीमद्धयवदनभगवद्दिव्यलालाजलनिषेवणसम्प्राप्तनिरर्गलनिरवधिक-पौढगम्भीरवाग्झारीसंप्लावितदशदिगन्तः अक्षोभ्यानवद्यहृद्य-शताधिकदिव्यनिबन्धनिर्माता श्रीमद्वेदान्तदेशिक: -

’श्रीमद्भ्यां स्यादसावित्यनुपधि वरदाचार्यरामानुजाभ्याम्
सम्यग् दृष्टेन सर्व सह निशितधिया वेङ्कटेशेन क्लृप्तः ।’

इति अधिकरणसारावलीश्लोकेन; तथा –

“श्रुत्वा रामानुजार्यात् सदसदपि ततस्तत्त्वमुक्ताकलापं
व्यातानीद्वेङ्कटेशो वरदगुरुकृपालम्भितोद्दामभूमा । '

 इति तत्त्वमुक्ताकलापलोकेन, मीमांसपादुकागतमङ्गलश्लोकादिना च विषयममुं स्वहस्तयति ।

एतेषां देशकालचरित्रादिकम्

 एतेषामाचार्यवर्याणां वैभवादिकं सर्वमपि चारित्रं तत्कुलीनै: श्रीहेममालिदेशिकार्यवर्यैः चर्यादीपनामके ग्रन्थे, श्रीमीमांसावल्लभवरदाचार्यैश्व वरददेशिकवैभवप्रकाशिकायां, वरददेशिकाभ्युदये च अभ्यवर्णि सुविशदनिपुणम् । विस्तरस्तत्र द्रष्टव्यः तद्विविदुषुभिः ।

 यत एते, (१०१७-.१३७ A. D. कालिकस्य) श्रीमद्रामानुजमुनिपुङ्गवस्य प्रियभागिनेयानां श्रीमद्वरदविष्ण्वाचार्याणां पौत्नाः, श्रीमत्सुदर्शनभट्ट श्रीमदात्रेयरामानुजार्यादीनां आचार्याश्व, ततः, क्रीस्तुशकत्रयोदशशताब्दारम्भे (13 th Century A. D.) आसन्निति निर्णयः अतीव सुकरः । सकलपुरीनिकषायमाणा आजानपावनप्रशस्तिः काञ्चीपुरी च एतेषां जन्मावासभूमिरिति करतलकलेित एवायं विषय: । अतोऽत्र विस्तरणे नापेक्ष्यते ।

एतैरारचिताः प्रबन्धाः

 श्रीमन्नाथमुनिदिव्याद्रिमारभ्य प्रवृत्तायाः श्रीमन्नारायणानुगृहीतायाः श्रीमदुभयवेदान्तसम्प्रदायदिव्यस्त्रोतस्विन्याः संतरणे तरणिभूताः, परमकारुणिकाः, एते