पृष्ठम्:प्रपन्नपारिजातः.pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रमाणपद्धतिः


(अ)“ ब्रह्मणे विदधात्यग्रे " “ यस्तस्मै दिशति " 'श्रुतिः ।
आत्मज्ञान'प्रसादार्थं मुमुक्षुः शरणं त्रजेत् ।। १५ ।।

(आ)“ अपि वध्यं प्रपन्ने न प्रयच्छ " न्त्येवमादिकाः ।
बहवः श्रुतयो मासॆ, ! श्रीशास्रे भगवानपि ॥ १६ ॥

“ श्रीमन्नारायणाये” " ति ब्रह्मणे 'द्वयमुक्तवान् ।

  • लक्ष्मीतन्त्रे कमलया 'शक्रायैव' प्रपञ्चितम् ॥ १७ ॥


° तथा सनत्कुमारस्य पंहिता वक्ति सदरम् ।
“ प्रपतिं सर्वफलदां 'सर्वोपायानपेक्षणीम् ॥ १८ ॥

प्रपतेः कचिदप्येवं परापेक्षा न विद्यते ।
सा हि सर्वत्र सर्वेषां सर्वकामफलप्रदा ॥ १९ ॥

स्कृदुच्चारित * येव तस्य संसारनाशिनी " ।
राक्षसानामविस्रम्भात आञ्जनेयस्य बन्धने ।। २० ।।


  • येो ब्रह्मार्णं विदधाति पूर्वे, ये वै वॆश्चि प्रह्रिणीति तस्मै ।

तं ह् देवमात्मबुद्धिप्रकां, मुमुक्षुर्वॆ ३ारणमहं प्रपद्ये । (श्वेताश्वतरोपनिषत् ६-१८) ां देवा वै यज्ञाद्रुद्रमन्तरायन् स आदित्यानन्वक्रामत, -- ते द्विदैवल्यान् प्रापद्यन्त, तन्न प्रतिप्रायच्छन्, तस्मादपि वध्ये प्रपन्ने न प्रतिप्रयच्छन्ति । तुस्माद्विदैवतेभ्य अदेियो निर्गृह्यते ~~ इति (कृष्णयजुर्वेद्. ६-५-६) ; देवा वै त्वष्टारमजिघांसन् । स पत्नीः प्रापद्यत । तै न प्रतिप्रयच्छन् । तस्मादपि। वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति इति च । (कृष्णयजुर्वेद: ६-५-९)

  1. श्रीभगवच्छास्त्रे प्रविशैयन्ति । * लक्ष्मींतन्त्रं निर्दिशन्ति । ५ सनत्कुमारसंहेितां प्रद्र्शयन्ति ।

1. प्रभुः – पा० क 2. प्रसादं तम् - पा० क. 8. नारयणेत्यादि-पा० क, ग. 4. खयम्---पा० क. 5. शकायेयं प्रपञ्चिता-पी० क 6. एवम्-पा० ग. 7. सवैपायैरपेक्षिताम्-प० क. S. येन-पा० क, ग. 9. संसारतारिणी-पा० क. �