पृष्ठम्:प्रपन्नपारिजातः.pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ प्रपन्नपारिजातः यथा विगलेिता सद्यो 'ह्ममोघाऽप्यन्नबन्धना । तथा पुंसामविश्वासात प्रपतिः प्रच्युता भवेत् ॥ २१ ॥ तस्माद्विस्रम्भयुक्तानां मुक्ति दास्यति साऽचिरात् । साधनान्तरयुक्तानां” प्रपतिः स्वयमेव वा ॥ २२ ॥ साधयेत् मुक्तिकामानां विमुक्तिं प्रणवो यथा ।। " * ‘यथाऽऽह भगवान् व्यक्तं विष्वक्सेनाय श्रृण्वते ॥ २३ ॥ “ इतरोपायदौष्कर्यादधिकारादिहानत:” । उपायमिह वक्ष्यामि "प्रपतिं सार्वलैौकिकम् ॥ २४ ॥ कालदोषन्मनुष्याण मनश्वाञ्चल्ययोगत: । विषयेन्द्रियसंयोगात् निषिद्धकरणादपि ॥ २५ ।। विहिताऽकरणान्नापि जेतुं शक्या गणाधिप ! इन्द्रियाणीन्द्रियार्थेभ्यः' नृणां कालस्वभावतः ।। २६ ।। तस्मातुं कर्मयोगेऽस्मिन् 'नाधिकारे हि विद्यते । विहितेषु च'" सर्वेषु तदभावान्मह्ामुने ! ॥ २७ ॥ ज्ञानयोगेष्वभिरति:' कस्यचिद्विद्यते न च'* । तदभावान्मयि प्रीति: न च भक्तिश्च जायते ॥ २८ ॥ "[तस्मान्न कर्मयोगेऽस्मिन् नाधिकारो न चान्यथा ।। ] तस्मान्मत्पादयुगलम् ऐकान्त्याच्छरणे त्रजेत् ॥ २९ ॥

  • विष्वक्सेनसंहृितां प्रदर्शयन्ति ।

1. ह्यमोधे ह्यस्त्रबन्धनर्म-प'० क. 2. अविश्रम्भात-पा० क. 3 संयुक्तापा० ग. 4. यथा च भगवान् वर्कि-पI० क, ग. 9. हानितः-पा० क. 0, साम्प्रतम्-पा० क, ग. 7. इन्द्रियार्थाश्व-पा क. 8. तस्मान्न---पा० क. 9. अधिकारो हि युज्यते-पा० क. 10. अपि-पा० क, ग. 11. महामते-पा० क. 12. अधिकृति: पा० क. i 8. कस्यचिन्न च विद्यते--पा० क. 14. वर्धते-पा० क, ग. 15. अधैश्छोकोऽयं “ क”, “ ग” पुस्तकयोर्न दृश्यते । �