पृष्ठम्:प्रपन्नपारिजातः.pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ममाणपद्धतिः । . . ها आात्मनो दुर्दशापतिं विमृश्य च गुणान्मम' ।। मदेकोपायसंवेिति:* मां प्रपन्नो विमुच्यते ॥ ३० ॥ ¥आनुकूल्यस्य संकल्पः प्रतिकूल्यस्य वजैनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ ३१ ॥ आत्मनिक्षेपकार्पण्ये षड्धिा शरणागतिः । *अनया च प्रपत्त्या माम् आकिञ्चन्यैकपूर्वकम् ॥ ३२ ॥ मां माधव' इति ज्ञात्वा मां गच्छेच्छरणे नरः । एवं मां * शरणे गच्छन् क्रुतक्त्यो भविष्यति ?’ ।। ३३ ।। f रामायणे च भगवान् भारते च यदुक्तवान् । “ सकृदेव प्रपन्नाय तबास्मीति च याचते ॥ अभयं सर्वभूतेभ्यो ददाम्येतद्भूतं मम " ॥ ३४ ॥ “ सर्वधर्मान् परित्यज्य मामेकं शरणे व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: " ।। ३५ ।।

  1. वरदानात् वसिष्ठस्य देवतापारमाथ्यैवित् ।

पराशरः प्रणिजगौ पुराणे वैष्णवे तथा' ।। ३६ ।। “ तावदार्तिस्तदा वाञ्छा तावन्मोह्ः तदाऽसुखम् । यावन्न याति शरणे त्वमशेषाघनाशनम् ॥ ३७ ॥

  • प्रपते: षडङ्गानि निर्दिशन्ति । f श्रीमद्रामायणभारतचरमश्लोकौ प्रदर्शयन्ति । * श्रीपरा३ारस्यIRतमत्वं व्यवस्थापयन्त: , तद्नुगृहीतं श्रीमद्वैष्णर्वे पुराणं प्रमाणयन्ति ।

1. हरेर्गुणान्-पा० क. ४ संपतिः-प० क, ग. 8. अनयैव प्रपत्त्यैवम्-पा० ग. 4. माधवमिति -पा० क. B. हि - पॉ० क, ग. 6. यथोक्तवान् - पा० क, ग. T. यथा--पा० क, ग. 8. तथ-पl० ख, ग. �