पृष्ठम्:प्रपन्नपारिजातः.pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

&o प्रपन्नपारिजातः शरणागतिशब्देन प्रपतिस्तु विशेषित । प्रवर्तिं संश्रयेद्भत्तया शरणागतिलक्षणाम् " ।। ३ ।। इति ढुतं भगवता विष्वक्सेनाय सादरम् । आर्तवपत्तिरित्युक्ता सैषा पञ्चाङ्गसंयुता ॥ ४ ॥ * ** अह्मस्म्यपराधानामालयेोऽकेिचनोऽगतिः । त्वमेवेोपायभूतो मे भवेति प्रार्थनामतिः ।। ५ ।। शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् । आत्मनो दुदेशापतिं विमृश्य च ह्ररेर्गुणान् ॥ ६ ॥ तदेकोपायसंविति:" तं प्रपन्नो विमुच्यते ” । वाक्येष्वेतेषु पञ्चाङ्गा प्रपत्तिलैक्ष्यते यथा ।। ७ ।। f निक्षेपापरपर्यायो न्यासः पञ्चाङ्गलक्षणः' । सन्यासस्त्याग इत्युक्तः शरणागतिरित्यपि ॥ ८ ॥ 'आनुकूल्यस्य संकल्पत् प्रतिकूल्यस्य वर्जनात् । अङ्गानां लक्ष्यते रूपं लक्ष्मीतन्त्रमकारतः ।। ९ ।। 'तेषा'मङ्गफल्वं च 'तदू च विभागशः । ! “ आनुकूल्यमिदं" प्रोक्तं" सवैभूतानुकूलता ॥ १० ॥ अन्तःस्थिताऽहं' सर्वेषां भावानामिति निश्चयात् " । एतेन ब्याप्तिविज्ञानात् प्रपत्तव्यस्य सर्वशः'* ॥ ११ ॥ • पञ्चाङ्गसंयुताया आर्तप्रपत्ते स्वरूपबोधकान् श्रीमदहिर्बुध्न्यसंहिताश्रृंोकान् उपपादयन्ति ।

  1. प्रपते: पर्यायनामृानि कीर्तयन्ति । : प्रपतेः पञ्चाङ्गानां स्वरूपफळबेधिकलक्ष्मीतन्त्रश्लोकान् समुत्क्षिपन्ति । 1. शृण्वते-T० क. 2, गुणान् हरेः-पा० ग. 8. संपतिः-पा० क. 4. संयुतः-पा० क,ग. 5. अधैश्लोकोऽयं ‘' क '* ग ” पुस्तक्योः न दृश्यते ।। 6, येषाम –पा. क्, T. अङ्गि

फलत्वम्-पा० ग. S. तदूपत्वम्-पा० क. तदूपेणैव चोच्यते-पा० ग. 9. इतिपा० क, ग. 10. ज्ञातम् - पा० क. 1 ] • अयम्-पा० क. 12, सर्वतः-पा० क. �