पृष्ठम्:प्रपन्नपारिजातः.pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वरूपपद्धतेिः ११ अनुकूल्यस्य संकल्पः प्रतिकूल्यस्य वजैनम् । हिंसाद्यपायविरतिः उक्ता सर्वेषु जन्तुषु ।। १२ ।। '[“अङ्गसामग्रयसम्पतेः अशक्तेश्वापि कर्मणागू । अधिकारस्य चाऽसिद्धेः देशकालगुणक्षयात् ॥ १३ ॥ *उपाया नैव सिद्धयन्ति *ह्यपायबहुलस्तथा । इति या गवैहानिस्तु' दैन्यं कपेिण्यमुच्यते " ॥ १४ ॥ उपायान्तरदौष्कर्यात् तन्निवृत्तिर्हि' सूचिता । अकिंचनाधिकारत्वं प्रपतेरपि सूचितम् ॥ १५ ॥

  • “*शक्तेस्सूपसदत्वाच्च' कृपायोगाच्च शाश्वतात् ।

ईशेशितव्यसम्बन्धात् अनिदंप्रथमादपि ॥ १६ ॥ रक्षिष्यत्यनुकूलान्नः इति या सुदृढा मतिः । स विश्वासो भवेच्छक सवैदुष्कृतनाशनः ॥ १७ ॥ स्वरक्षायोग्यतां ज्ञात्वा प्रपत्तव्यस्य युक्तितः । रक्षिष्यतीति विश्वासात् अभीष्टोपायकल्पनम् ॥ १८ ॥ करुणावानपि व्यक्त शक्तस्वाम्यपि देहिनाम् । अप्रार्थितो न गोपायेत् इति तत्प्रार्थनामतिः ।। १९ ॥] गोपायिता भवेत्येवं गोप्तृत्ववरणं स्मृतम् " । यान्नापयैवसायेित्वं प्रपतेरथ उच्यते ॥ २० ॥ प्रपतेस्तु प्रपतव्यप्रसादद्वारता तथा । “तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता ॥ २१ ॥

  • पञ्चाङ्गसंयुताया: प्रप्ते: लक्ष्णनिरूपणैकतानॆ लक्ष्मीतन्त्रे प्रशैियन्ति ।

1. कुण्डलितो भागः ** ग ” पुरूतके १२ श्लोकानन्तरं दृश्यते ।। ४. उपायेनैव-- पा० ग. 8, ह्यपाया-पा० क. 4. तत्--पा० क. ü. तु--पा० क. 0. भक्ते:पe गी. ? • खुपपदत्वाच-कफो० ख. - 8. ছয়মূ=rধte স্ক,