पृष्ठम्:प्रपन्नपारिजातः.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकारिपद्धतिः १३ मुमुक्षुणा 'न सांख्येन *योगेन न च भक्तितः । प्राप्यते परमं धाम यतो नावर्तते पुनः ।। ३१ ।। तेन तेनाप्यते तत्तन्न्यासेनैव महामुने ! ! *(परमात्मा च तेनैव साध्यते पुरुषोत्तम:) ।। ३२ ।। साधनान्तरदुस्सार्धे' प्राप्यं यल्लोकवेदयोः । सुखेन प्राप्यते" येन सा प्रपत्तिरिति स्थितिः ?' ॥ ३३ ॥ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते स्वरूपपद्धति: द्वितीया श्रीमद्वरदार्यमहागुरुदिव्यचरणावेव शरणमू श्रौः श्रीमते रामानुजाय नमः श्रीमतें वरदायैमहागुरवे नमः ३. अथ अधिकारिपद्धतिः तृतीया 'अधिकारिस्वरूपमह : ¥ अनन्योपायशक्तस्य प्राप्येच्छोरधिकारित । प्रपत्तौ सवेवणैस्य सात्त्विकत्वादियोगतः' ॥ १ ॥ “स हि सबैत्र सर्वेर्षा सर्वकामफलप्रदा' । С. 象 इति सर्वफलप्राप्तौ सर्वेषां विहिता यतः ॥ २ ॥ प्रपतेर्वाचक्ो मन्न: कठवल्यादिषु स्मृतः । अयं पुराणे पाझे च' पराशर - वसिष्ठयोः ॥ ३ ॥ संवादे प्रणवैकार्थः पञ्चर्विशतिवर्णकः । ऋष्यादिसह्रित: साङ्गः भूयोभूयः प्रपञ्च्यते ।। ४ ।। • प्रपते: सर्वाधिकारतां प्रपञ्चयन्ति । 1. च-पा• खं. यत्-पा. ग. 2. कर्मणा-पा. ग. *. अर्धश्छोकोऽयं “ग” पुस्तके न । 4, दुस्साध्यम्-पा० वॆ5. 5. साध्यते-पा० क. 6. विाक्यमेतत् दृश्यते * { क' $g ग 馨》 । पुस्तकयोः ! .. 7. योगिन.-पा० 甲,町· 8. সুন-লাe ቫ. 9. Յազiօ क, ग.