पृष्ठम्:प्रपन्नपारिजातः.pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ प्रफ्लपाजित: तत्र सर्वाधिकारत्वं सकृदुच्यार्यता' तथा । विघीयते तथाऽन्यन्न* *शास्रे भगक्ताऽपि च ॥ ५ ॥ तैवर्णिकेतरस्यापि द्वये तस्मादधिक्रिया । *धर्मिग्राह्कमानेन "यत्सिद्धे लोकवेदयोः ॥ ६ ॥ यथा हि* रथकारादेः 'अम्न्याधानादिवैदिके । यथाऽऽज्यावेक्षणादौ तु मन्त्रे पल्याः प्रमाणतः ॥ ७ ॥ यद्वाऽऽधीतक्रमापायात् स्वरादेर्वा विलोपतः । द्वयस्य सर्वाधिक्तः सर्वेषां तान्त्रिकं तु वा ॥ ८ ॥ * अज्ञ-सर्वज्ञ-भक्तानां प्रपत्तावधिकारिता । उपायान्तरविज्ञानाशतेरज्ञस्य युज्यते ॥ ९ ॥ सदृशोपायवैधुर्यं साक्षाद्भगवती विदन् । सर्वज्ञः शरणे याति योगमागैपराङ्मुखः ॥ १० ॥ सर्वकालॆ प्रेमवशात् भजन् भक्तोऽप्यनन्यधीः । उपायं वाऽप्युपेयं वा क्षमोऽन्यं नावलम्बितुम्" ॥ ११ ॥ जितन्तामन्त्रविवृतौ शौनकेन यदीरितम् । f “ अज्ञसर्वज्ञभक्तानां गतिगैम्यो भवेद्धरिः " ॥ १२ ॥ # “ इदं शरणमज्ञानां इदमेव विजानताम् । इदं तितीर्षतां पारं इदमानन्त्यमिच्छताम् " ॥ १३ ॥ 鬱 জৱ-ৱন্ধৱ-সন্তান प्रपत्तावधिकारित ठयवस्थापयन्ति । † शौनकवचो दर्शयन्ति । लक्ष्मीतन्त्रमुदाहरन्ति । l . उचारिता-पा० कि. 2. ह्यत्र-पा० क. 8. श्रीशास्ने भैगवानपि--पा० ग. 4. धर्मिश्राहिप्रमाणेन-पा० क, ग. छे. सिद्धे लोकवेदयोः-पा० क, ग. 6. तु-पा० क. 7. अग्थ्याधले तु पा• क, ग, 8 दोहर्वात-प- क. 9. नान्यावलम्बनए-पा. ग. �