पृष्ठम्:प्रपन्नपारिजातः.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

আন্তসাধনাগুলি: اما ؟ इति लक्ष्म्या च' तन्त्रेऽपि प्रपत्तावनुवर्णितम् । आास्तिक्यादिगुणोपेतं शास्त्रं वक्त्यधिकारिणम् ॥ १४ ॥ *यथाऽऽह भगृवान् शास्रे विष्वक्सेनाय श्रृण्वते । “ *य एवं शरणे गच्छेत् कृतकृत्यो भविष्यति ॥ १५ ॥ एतद्वद्दस्यं वेदानां पुराणानां च सम्मतम् । गुह्या'द्रुद्यतमं मोक्तं निगमान्तेषु कीर्तितम् ॥ १६ ॥ नादीक्षिताय वक्तव्यं नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं नास्तिकाय कदाचन । गुरुभक्तिनै यस्यास्ति बीजपिण्डपदादिषु' ॥ १७ ॥ नेोपदेशस्तु 'यस्यास्ति न वक्तव्ये हितार्थिना । इत्युक्तवान् जगन्नाथो द्विरदानन मां प्रति । मयाऽपि तव भक्तस्य' कथितं यच्छूतं पुरा " ॥ १८ ॥ గిల్క్స్ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते अधिकारिपद्धति: तृतीया श्रीमद्वरदार्यमहागुरुदिव्यचरणवेव शरणम श्रीः श्रीमते रामानुजाय नमः श्रीमते वरदार्थमह्नागुरवे नमः ४. अथ गुरूपासनपद्धतिः चतुर्थी संसारोद्विममनस। तापत्रितयभीरुणा । विरतेनेह् चाऽमुत्र फले गम्यो गुरुर्मह्ान् ॥ १ ॥

  • प्रपतेर्माहात्म्यबोधके विष्वक्सेनसंद्दितावचनमुपक्षिपन्ति ।

1. खतन्त्रेऽपि--पा० क, ग. 2. प्रपत्युक्तौ तु वर्णितम्--पा० क, ग. · एवं हिं शरणे गच्छन्--पा० क, ग. 4. गुह्यं मया--पा० ग. 5. लोके--पा० क.. 6. मन्त्रज्ञानप्रदादिषु---पा० क. बीजपिण्डवरादिषु--पा० ग. 7. तस्य--पा० ग 8, तुभ्यं भक्ताय--पा० क. �