पृष्ठम्:प्रपन्नपारिजातः.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुरूपासनपद्धतिः १९ न हायनैर्न पलितै: 'न च वितैनै बन्धुभिः' । ऋषयश्चक्रिरे धर्मान्' योऽनूचानः स नो मह्ान् ॥ २९ ॥ विप्राणां ज्ञानतो ज्यैष्टयं क्षत्रियाणां तु वीयैत: । वैश्यानां धनतो ज्यैष्ष्टयं शूद्भाणा'मेव जन्मतः ॥ ३० ॥ गुरोश्च गुरवस्सर्वे पूजनीया विशेषतः । गुरुदारसुतादौ तु गुरुववृतिमाचरेत् ॥ ३१ ॥ 'धर्मव्यतिक्रमस्याञ्चत् गुरुबोध्यो रहस्यपि । "पतनीयं गुरोः कर्म यद्यशक्यमपोहितुम् ॥ ३२ ॥ बोधनाद्दैवभजनात् सत्संगपरिवेषणात् । 'सद्गुरूनुपसेवेत हित्वा तदनुवर्तनम् ॥ ३३ ॥ तस्यापि "हृितमाकांक्षन् मुच्यते नाऽत्र संशयः । यदि शिष्यः पतेन्मार्गात् तं प्रयत्नेन वारयेत् ।। ३४ ।। श्रियः पत्युः पदाम्भोजे गुरुर्याचेत तद्धितम् । प्रसादयेद्भगवता "आात्मनाऽपि तमुद्धरेत् ॥ ३५ ॥ तेन सम्भाषणादीनि वर्जयेदनिवर्तने । "न निश्वासमभिव्यक्तं विसृजेद्बुरुसन्निधौ ॥ ३६ ॥ गुरेीयैत्र परीवादो निन्दा वाऽपि प्रवर्तते । कर्णौ तन्न पिधातव्यौ गन्तव्यं वा ततोऽन्यतः " ॥ ३७ ॥ आचायैस्य प्रसादेन मम सर्वमभीप्सितम् । प्रामुयामिति विश्वासो "यस्यास्ते स सुखी भवेत् ॥ ३८ ॥ 1. न वितैर्नच-पा० ग. 2. बान्धवैः-- पा० क. 8. धर्मम्-पा० क, ग. 4. धनधान्यतः-पा० क. धान्यधनत:-पा० ग. 5. नियमातिक्रमः-पा० क, ग. 6. प्रयत्नेन- पा० ग. T. तद्गुरून्--पा० क, ग. 8. प्रियम्--पा० क. °. नात्म. नोऽपि-पा० ग. आत्मनोऽपि-पा० ख. 10. निश्वासमपि सुव्यक्त-पा० क, 11. प्रदानेन--पा० क, प्रभावैन-पा० ग. 12. यस्यास्ति--पा० ग.