पृष्ठम्:प्रपन्नपारिजातः.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० प्रपन्नपारिजातः येनैव गुरुणा यस्य 'न्यासविद्या प्रदीयते । तस्य वैकुण्ठदुग्धाब्धिद्वारकाः सर्व एव स:' ॥ ३९ ॥ ऐहिकामुष्मिकं सर्वे "गुरुरष्टाक्षरप्रदः । इत्येवं ये न मन्यन्ते त्यक्तव्यास्ते मनीषिभिः ॥ ४० ॥ एकाक्षरप्रदातारमाचायै योऽवमन्यते । इयानयोनि'शतं प्राप्य चण्डालेष्वभिजायते ।। ४१ ॥ % महावराहो भगवानह जन्माब्धितारणे । “ नावं नृतनुमात्मानं अनुकूलाऽनिलॆ गुरुम् ।। ४२ ॥ कर्णघारमतो देही गुरुणा संस्कृतिं तरेत् । नृदेहमाद्ये प्रतिलभ्य दुर्लभं छुवं सुकल्यं गुरुकर्णधारम् । f मयाऽनुकूलेन' नभस्वतेरितम् पुतान् भवाबिंध न तरेत्स हात्महा ॥ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते गुरूपासनपद्धति: चतुर्थी श्रीमटरदमहागुरुदिव्यचरणनलिने एव शरणम् 一、 ° वाराहपुराणवचनमुपदशैंयन्ति । # महता पुण्यपापेन क्रीतेयं कायनौस्त्वया । तत् त्वं दु:खोदधे: पारं स्वर यावन्नभिद्यते । लब्ध्वा सुदुर्लभमिदं बहुसम्भवान्ते मानुष्यमर्थ सुखनित्यमपीह धीरः । तूर्ण यतेतनपतेदनुमृत्युयावत् निर्भेद्साधैविषेय:खलु सर्वत स्यात् । –¶o ቫ. 1. सम्यग्विधा-पा० 丐。 4. 储一q。 丽。 3. ममाष्टाक्षरदो ፶፯፡÷ofile ቘ. ቫ. 4, सहलेधु-पा० क. 5• आनुकूल्येन-पा. ग. �