पृष्ठम्:प्रपन्नपारिजातः.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ प्रपन्नपारेिञ्जातः वैष्णवानां सदा जप्यं भक्तिज्ञानबिवधैनम्' ।। मन्त्राणामाश्रये' दिव्यं सर्वपापप्रणाशनम् ।। ९ ।। समाहितमन भूत्वा जर्प कुर्यादत्तन्द्रितः ' ! इत्थं गजाननादीनां श्रीमत्सेनेशशासनात् ॥ १० ॥ [*अनेन वैष्णवः कुर्यात् हरेरर्चादिकं सदा । द्वयेन वाचैनं कुर्यात् गुरुवन्दनपूर्वकम् ॥ ११ ॥ कृतलक्षण एवायं अचैयेद्वैष्णवो हृरिम् ।। ] * व्यासस्तु भगवानाह् “ वर्णैस्तु कृतलक्षणैः ॥ १२ ॥ अचैनीयश्च सेव्यश्च पूजनीयश्च माधवः ।। " लक्षणं द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ।। १३ ।। शङ्खचक्रादिकं बाह्ये अन्यद्रागाद्यपेतता । तथाच सर्वोपनिषत्सिद्वे *चकादिधारणम् ॥ १४ ॥ f अथर्वोपनिषद्यक्तं वेिदधाति विपश्चिताम् । । “ दक्षिणे तु भुजे विपो बिभृयाद्वै सुदर्शनम् ।। १५ ।। । ं, सन्ये तु शङ्कं बिभृयात् इति ‘ब्रह्मविदो विदुः ।। " । ं । तत्र श्रुतित्वसन्देहे 'खिलमन्त्रोऽपि तत्समः ॥ १६ ॥ महत्परिग्रहान्नति सन्देहरूतत्न चेह्नमः' । # "पाद्मे पुराणमामेयं क्रोश “ स्युह्राहुरप्युत' ॥ १७ ॥

  • तमचक्राङ्कनधरैरेव भगवदर्चने कायैमित्यत्र व्यासवचनमुपक्षिप्यते । - ी अथवाँपनिषदं प्रमाणयन्ति । * पञ्चायुधानां धारणे पाद्ममाग्नेयं च पुराणं संवायिन्ति ।

1. प्रवर्धनम्--पा० क. ग. 2. आश्रयेतू-पा० ग. 8. कुण्डलितो भागः “ ग " पुस्तके न ॥ 4, तप्तादि-पा० ग. 5. वेदविदो-पा० ग. 6. खिलमन्त्रेऽपि तत्समम्-पा० क, ग. T. समम्-पा० क. ; मतः-पा. ग. 8. तथा पुराणम्-पा० क, ग. 9, चाल्यतः--पा० क. ; अप्यतः--पा० ग. �