पृष्ठम्:प्रपन्नपारिजातः.pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवत्परिचर्यापद्धतिः २३ पश्चायुधानि धार्याणि भक्तिश्रद्धीपवृंहितः । ललाटे 'मूर्ध्नि हृद्दाह्योः एकत्रैकं पृथक् पृथक् ।। १८ ।। ललाटे तु गदा धार्या मूझैिं चार्प' तथा परम् । नन्दकं चैव हृन्मध्ये शङ्खचक्रे भुजद्वये ॥ १९ ॥ लेोहैरनलसन्ततैः तत्तन्मन्त्राधिवासितैः । अझयेत् , ” * वृद्धमनुरप्येतदाहाऽऽदराद्यथा ॥ २० ॥ “ ऊर्ध्वपुण्डूं तथा चक्रं नित्यं धारयते नरः । शुभानि तस्य वर्धन्ते *त्वशुभन्तु प्रणश्यति ' ॥ २१ ॥ f काल उक्तो भगवता शास्त्र चक्रादेिधारणे । “ ‘उत्तमः षोडशादर्वाक् आपञ्चाशस्तु” मध्यमः ॥ २९ ॥ अतः परं वै ह्यधम" इति कालव्यवस्थितिः । विना तु वार्षिकान् मासान् सर्वे मासाश्शुभावहाः' ।। २३ ।। स्थानं प्रमाणे द्रव्यं च पाञ्चरात्रे विशेषतः । विहृितं तत्मकरेिण धारयेदूर्ध्वपुण्डूकम् ॥ २४ ॥ प्रशस्ते पर्वताग्रादौ जातया श्वेतमृत्स्रया । ऊर्ध्वपुण्डूं 'ततः कायै वैष्णवैस्तु विशेषतः ॥ २५ ॥ 'विमलान्यूघ्र्वपुण्ड्रणि सान्तरालानि यो नर । करोति विमलं तेन मन्दिरं 'मे करोति सः ॥ २६ ॥ ° वृद्धमनुवचनमुदाहरन्ति । # चक्रादिधारणे कालॆ सप्रमाणे निरूपन्ति । 1. मूर्ध्निवत्-पा० ग. 2. शाङ्ग ततः-पा० ग. 8. हि-पl० क, ग. 4, उत्तमम्-पा० ख, ग. 5. पचविंशातु मध्यमम्-पा० ग. 6. अधमम्-पा० ग. 1. मताः-पा० क. 8. तु--पा० ग. 9. द्विजः कुर्यात्-पा० ग. 10. निर्मलानि-पा० क. 1 l. तेषु-पा० ग. 12. शेषशायिनः-पा० क. �