पृष्ठम्:प्रपन्नपारिजातः.pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ प्रपन्नपारिजात:

  • 'रागाद्यपेतॆ हृदयं वागदुष्टाऽनृतादिना ।
  • हिंसादिरहित: कवयः केशवाराधनं त्रयम् ।। २७ ।।

f अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । सर्वभूतदया पुष्पं क्षमापुष्पं विशेषतः ॥ २८ ॥ ज्ञानपुष्पं तपःपुष्पं ध्यानपुष्पं "तु सप्तमम् । सत्यमष्टविधं पुष्पं विष्णोः प्रीतिकरं भवेत् " ॥ २९ ॥

  1. एवमाभ्यन्तरैर्बाह्यै: चिहैर्भूषितविग्रहः ।

स्नातस्तीर्थेषु विधिवत्’ क्रुतदेवादितर्पणः ॥ ३० ॥ अष्टोत्तरशतं जप्त्वा मूलमन्त्रमतन्द्रित:” । सांस्पर्शिकं द्रव्यजातं तथैवाऽऽभ्यवह्ारिकम् ॥ ३१ ॥

  • अप्यौपचारिकं कृत्वा यागभूमेरलंकृतिम् । यतीन्द्रोदितनित्योक्तक्रमेणैव यजेद्धरिम् ॥ ३२ ॥

प्रदक्षिणनमस्कारैः स्तोत्रैरेकान्तिसम्मतैः । यथा भृत्यो महाराजे मीणयेत् प्रेमविह्वलः ।। ३३ ॥ तथाऽऽत्मस्वामिनं देवं 'प्रीणयेदुपधिं विना । मह्यवराही भगवान् अगस्त्याय यदुक्तवान् ।। ३४ ।। भक्त्यङ्गजातं तत्कुर्यात् यथाकालॆ समाहितः । * “ मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् । स्वयमभ्यचैने चैव मदर्थे दग्भवजैनम् ॥ ३५ ॥ " केशवाराधनस्रितयक्रममुपपादयन्ति । * विष्णोः प्रीतिकरं पुष्पाष्टकमुल्लिखन्ति । # भगवदाराधनक्रमें निरूपयन्ति । * महावराहवचने प्रमाणयन्ति । 1. रागाद्यदुष्ठम्-पा० क. 2 हिंसाद्यदुष्ट:-पा० क. हिंसाविरहितः-पा० गा. 8. तथैव च--पा० क, ग. 4. विधिना--पा० क, ग. 9. समाहितः--पा० क, ग. 6, तथा--पा० क, ; अर्थ--पा० ग. 7. तोषयेतू--पा० क. ग.