पृष्ठम्:प्रपन्नपारिजातः.pdf/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ प्रफलपारिजात: एकस्मिन्नप्यतिक्रान्ते मुहूर्ते ध्यानवर्जिते । दस्युभिर्मुषितेनेव युक्तमाक्रन्दितुं भृशम् ।। ४४ ।। आलेोड्य सर्वशान्त्राणि विचायै च पुनः पुनः । इदमेकं सुनिष्पन्ने ध्येयो नारायणस्सद। "' ॥ ४५ ॥ इति श्रीवात्स्यवरदाचायैमहागुरुभिरनुगृहीते प्रपझपारिजाते भगवत्परिचर्यापद्धति: पञ्चमी श्रीमद्वरदमहागुरुदिव्यचरणनलिने एव शरणम च्न- •च-क्लक क्ञ्च-श्रष•क्कल छ 麻: श्रीमते रामानुजाय नमः श्रीमते वरदार्थमह्वागुरवे नमः ६. अथ भगवत्परिजनोपासनापद्धतिः षष्ठी 'अथ लक्ष्मीं समभ्यच्यै *भूमिनीलादिभिस्सह् । सूत्रवत्यादिभिधैव प्रपन्नेन विशेषतः ॥ १ ॥ गुरूणां विश्रमस्थानं ईशानां जगतोऽस्य च । महिषीं देवदेवस्य *दिव्यां नित्यानपायिनीम् ॥ २ ॥ ‘यथाऽऽह भगवांच्छास्त्र 'विष्वक्सेनाय श्रृण्वते । [* “ लक्ष्म्यां मयि च युष्मासु भक्तो यो भुवि दुर्लभः " ॥ ३ ॥ अनन्तरं ह्ररेस्सर्वैः उपचारैस्समाहितः । तद्वत्समर्चयेद्देवीं देवदेवस्य वल्लभाम् ॥ ४ ॥ • • श्रीमहालक्ष्म्या आराधनस्यावश्यकताबोधकं विष्वक्सेनसंहितावचन मुपाददते । 1. अथ लक्ष्म्यास्समच स्यात्-पा० क, ग. 2. श्रीभूनीलादिमिस्सह-पा० क, 8. देवीम्-पा० ग. ४, यदाह-पा० ग. 6. विष्ववसेनस्य *श्धतः-पा० क. 6, सर्वदा--प० क. �