पृष्ठम्:प्रपन्नपारिजातः.pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवत्परिजनोपासनापद्धतिः ২৩ अस्या वैभवमाख्यातेि तत्त्वरले यथा हरि: । * “ परव्यूह्ादिकान् पञ्च प्रकारानात्मनो विदन्' ।। ५ ।। तथा लक्ष्म्याः 'स्वरूपं च वक्ष्ये शृणु समाहितः । गुणतश्च स्वरूपेण व्याप्तिस्साधारणी मता' ।। ६ ।। 'मया यथा जगद्याप्त स्वरूपेण स्वभावतः । तया व्याप्तमिदं सर्वै नियन्त्री च तथेश्वरी ॥ ७ ॥ मया व्याप्ता *तथा साsपि तथा व्याप्तोऽह्मीश्वरः । मम तस्याश्च सेनेश ! वैलक्षण्यमिदं श्रृणु ॥ ८ ॥ मच्छेषभूत संवैशमीश्वरी बल्लभ मम । तस्याश्च जगतश्चाद्दमीश्वरो वेदविश्रुतः ॥ ९ ॥ "अस्या मम च शेषं हेि' विभूतिरुभयात्मिका । 'इति श्रुतिशिरस्सिद्धे मच्छास्त्रेष्वपि मानदः" ॥ १० ॥ "यथा भूमिश्च नीला च शेषभूते मते मम । 'तथाऽऽत्मनाञ्च' ँ सर्वेषां ज्ञानतो व्याप्तिरिष्यते ।। ११ ।। स्वरूपतस्तु न तयेोः "व्याप्तिर्वेदान्तपारग ! " । f '*अस्मिन् शास्त्रे "यथाऽन्यत्र "तथा लक्ष्मीरपि स्वयम् ॥ १२ ॥ - -- - ---

  • श्रीमहालक्ष्म्या वैभवबोधकवचनानि उपाददते । f एवं लक्ष्या भगवदनपायित्वे भगवद्वचनमुपपाद्य, इदानीं श्रीमहालक्ष्म्या

वचनमुपाददते । 1. वदन्--पा० क, ग. 4. प्रभावं च--प० क. 8. मम--पा० ग. 4. यथामय--पा० ग. 5. यथा-पा० क. 6. तस्याः--पा० क, ग. 7. शेषैषा--पा० क. 8. इति हि श्रुतिमिस्सिद्धम्-ग• ग. 9. मानद--प1• ग. 10. तथा-पा० क. 11. यथा--पा० क. 14. तु -पा० क. J8. गुणतो व्याप्तिरिtयते--पt० क. 14, तस्मिन्-पा० क; यथा-पा० ग. 19. तथा--पा० ग. 16. यथा--पा०क, �