पृष्ठम्:प्रपन्नपारिजातः.pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

マと प्रपन्नपारिजातः 'स्वस्य नाथस्य सम्बन्धं व्यातिमैश्वर्येमेव च । *अपृथग्भूतशेषित्वात् ब्रह्माद्वैतं तदुच्यते ॥ १३ ॥ तस्य या परम! भक्ति:' ज्योत्स्नेव ह्रिमदीधितेः । सर्वावस्थागता देवी स्वात्मभूताऽनपायिनी ॥ १४ ॥ ' अहन्त ब्रह्मणस्तस्य सहमस्मि सनतनी ! अीत्मास्मि” सर्वभूतानां" अहंभूतो हरिः स्मृतः ।। १५ ।। '(अहन्त सर्वभूतान सहममि सनातनी !) येन भावेन भवति वासुदेवः सनातनः ।। १६ ।। "(भवद्भावात्मकं ब्रह्म "ततस्तच्छाश्वते पदम् ।) भवान्नारायणो देवो "भावो लक्ष्मीरहं परा " ॥ १७ ॥ लक्ष्मीनारायणास्यं तत् ततेी ब्रह्म सनातनम् । अर्हृतया '*समायुक्तो ह्यह्मर्थः प्रसिद्धयति ।। १८ ।। अहमर्थ"समुत्था च साऽहन्ता परिकीर्तिता । "अन्योन्यस्याऽविनाभावात् अन्योन्येन समन्वयात् ।। १९ ।। "तादात्म्यं विद्धि संबन्धं मम नीथस्य चोभयोः ' ।। पराशरस्तु भगवानाहेनां ब्रह्मरूपिणीम् ॥ २० ॥ * “ निर्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुः तथैवेयं द्विजोत्तम ! ॥ २१ ॥ • विष्णुपुराणवचनानि उदाहरन्ति । }. खस्याः--प० क. ?, आह--पा० ग. B. अर्थकभूTशक्तित्वात्--पा० क. अपृथग्भूतशक्तित्वात-पा० ग, d. शक्ति:--पा० क. 5, च--पा० क. C. सर्वलोक्यनाम्--पा० ग. T, S. कुण्डलितो भगः “ ग पुस्तकॆन । 9, तत्तस्माच्छश्वतं परम्--पा० क. 10. यथा--पा० ग. 11. अतः--पi० गा. 12. समक्रान्तो ह्ययमर्थः--पा• क ग. 1 }, समर्था--पा० क. 14. अन्योन्येन--पा० क, ग. - 10. ताद*पैम-म० श्रृक.