पृष्ठम्:प्रपन्नपारिजातः.pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवत्परिजनोपासनापद्धतिः २९ देवतिर्यङमनुष्येषु पुन्नामा भगवान् हरेि । 'स्त्रीनाम्नी लक्ष्मीर्मैत्रेय ! नोनयेोर्विद्यते परम् ॥ २२ ॥ अपराधैकसक्तानां अनहीणां *चिरं नृणाम् । भर्तुराश्रयणे पूर्वै स्वयं पुरुषकारताम् ॥ २३ ॥ 'वल्लभ्येनानुर्तिष्ठन्र्ती वत्सल्यायुपवृहिंणीन् । उपायसमये भर्तुः ज्ञानशक्त्यादिवर्धिनीम् ।। २४ ।। ' (मुक्तान भोगवृद्धद्यथै सौन्दर्यादिविवर्धिनीम् ।) आकारत्नयसम्पन्नां अरविन्दनिवासिनीम् ।। २५ ।। अशेषजगदीशित्रीं वन्दे बरदवल्लभाम् ” । "तथा भूमिं च नीलां च देवीश्चान्याः सहस्रशः ।। २६ ।। 'नित्यसूरिप्रधानांश्च तत्तन्मन्त्रैः समचैयेत् । यद्धस्तवेन्नवशगं जगचिदचिदात्मकम् ।। २७ ।। विप्णेरमात्यं सेनेशं परिवरैस्समर्चयेत् । ये नित्यसूरयेोऽनन्तगरुडाद्या: सह्स्रशः ।। २८ ।। परिवरैिः सहैतांश्च चक्रादीन्यायुधानि च' ।। 'देव्यश्च सूनवत्याद्याः या लक्ष्म्याः परिचारिकः ।। २९ ।। ताश्च तत्परिवारं च'* पूजयेत् तदनुक्रमात् । * भजन्ते ये *तथा विष्णो'*रागता मन्दिरे सुराः ॥ ३० ॥ • मुमुक्षुभिरुपस्यान् प्रकीर्य, इदानीमनुपास्यान् विवेचयन्ति । 1. स्रीनामल६भीः--पा० ग. 2. चिरात्--पा० क. 8. पुरुषकरिणी-पा० क. पुरुषकारितामू--पा० ग. 4. वात्सल्येन--पl० क. B. कुण्डलितो भागः **ग ” पुस्तके न ॥ 6. यथा भूमिं तु नीलां तु--पा० ग. . निलं रमां प्रधानां तु--पा० क. 8. तु--पा० ग. 9. अपि--पा० क, ग, 10. दीरयश्व --पा० क. 11. लक्ष्मीपरिचारिकः-पा० क. 12, परिवारत्वे--पा० क. 18. पूजयन्--प० क. 14, भजम्तोऽपि-–पा० क, ग. 16. ततो--पा० क. 16. अङ्गतां मन्दिरेषु तु--पा० क, आगतान्मन्त्रिणस्सुरानू-पा० ग. �