पृष्ठम्:प्रपन्नपारिजातः.pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ प्रपन्नपारिजात: શ્રી: श्रीमते रामानुज,य नमः श्रीमते वरदायैमहागुरवे नमः ७. अथ भगवदुपासनापद्धतिः समी श्रुतार्थसंशयेोच्छियै बोधनाय परस्परम् । साधवस्त्वभिगन्तव्याः सन्तस्सङ्गस्य भेषजम् ।। १ ।। "(यथाह' भगवान् व्यासो विषयत्यागभेषजम् । सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ॥ २ ॥ "(साधवस्त्वभिगन्तव्याः सन्तस्सङ्गस्य भेषजम् ।) विचिकित्सा यदा तु स्यादात्मनः कर्मवृत्तयोः ॥ ३ ॥

  • तत्र सम्मर्शिनी युक्ता ये *विप्राः सत्पथे स्थिताः ।

तेषां समीपं' विनयात उपेत्यार्थ तु शिक्षयेत् ॥ ४ ॥ यथा ते तत्र वर्तेरन् तथा 'वर्तेत सात्त्विकः । f “ अभिगन्तव्या: सन्तो यद्यपि कुवैति नैकमुपदेशम् । 'यास्तेषां स्वैरकथा: ता एव भवन्ति शास्त्राणि ' ।। ५ ॥ शौनकस्तु यथा प्राह साधूनां दर्शने तथा । * “ सुदृरमपि गन्तव्यं यत्र भागवताः स्थिता:" ।। ६ ।।

  • ये तत्र ब्राह्मणास्सम्मर्शिनः । युक्ता अयुक्ता: अळूक्षा धर्मकामा: स्यु: । यथा ते तत्न वर्तरन्, तथा तत्न वर्तथा: ... तथा तेषु वर्तथा: । तै. उ. शी. ४.

भगवच्छास्त्रम । विष्णुधर्मवचो दशैंयन्ति । 1. कुण्डलितग्रन्थ *' क' पुस्तके न दृश्यते । 2, यथा हि--पा० ग. “. कुण्ड. लितो भागः “ ग " पुस्तके न ॥ 4. युक्तः,--पाः, क. छ्. संभीपे--ta च, 6. अत्रैव तु--पा० क. 1. तेषां खरकथः यः--प० क. 6. फलम्--पा० क, दर्शनं सता. मू-पा० ग. 9. भगवतः स्थितः--पा० ग. �