पृष्ठम्:प्रपन्नपारिजातः.pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवदुपासनापद्धतिः ३३ ' प्रयत्नेनापि द्रष्टव्याः तत्र सन्निहितो हृरिः । * (इममेवार्थमाह स्म नारदश्शौनकाय वै । पापावसानमिच्छद्भिः नित्यं विष्णुपरायणै: ॥ सुदूरमपि गत्वा च द्रष्टव्या लोकपावनाः ।) साधूनां दशैने पुण्ये तीर्थभूता हि साधवः ॥ ७ ॥ कालेन फलते तीर्थ सद्यः साधुसमागमः ” । * शुक्रोऽपि भगवानाह “ सतां तु गुणकीर्तनम् ॥ ८ ॥ चिरकालजैितस्यैतत् श्रुतस्यव फलं यथा । श्वतस्य पुंसां "सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीरितोऽर्थः । * तस्माद्गुणानुस्मरणे मुकुन्दपादारविन्दं हृदयेषु येषाम् ॥ ९ ॥ सद्भिर्गृहागताः सन्तः पूजानीया विशेषतः । प्रियवाक्यै:" तथाऽध्याद्यैः भोगैरिष्टैर्यथोचितैः n ॥ १० ॥ “ नाकांस्ये 'धावयेत्पादौ ” इति स्मृत्याऽन्यभाजने । मृण्मयादौ क्षालयीत यथाह् भगवान् शुकः ॥ ११ ॥ f “ व्यालालयदुमा खेते ह्यरिक्ताखिलसम्पदः । ये गृहास्तीर्थपादीयपादतीर्थविवर्जिताः ॥ १२ ॥

  • उक्तार्थस्थेम्ने श्रीशुष्कवचो दशैयन्ति । f पुनश्शुकवचनं प्रमाणयन्ति ।

l. द्रष्टव्या हि प्रयत्नेन-पा० क. 2. कुण्डलितो भागः '* ख ” “ ग' पुस्तकयोः न ॥ 8. रुचिर--पा० ग. 4. यत्तद्गुणा--पा० क. 5. पुंसाम्--पा० क, हृदये न येषाम्--पा० ग. 6. वाग्भिः--प० क. 7, क्षालयेतू--पl० क, ग. S. क्षालयित्वा तथैव--पा० ग. 5 �