पृष्ठम्:प्रपन्नपारिजातः.pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ प्रपक्षपारिजात: ' (सर्वेषामेव पापानां प्रायश्चित्तं मनीषिभिः । वर्णिते भगवद्भक्तपादोदकनिषेवणम्) ॥ १३ ॥ ततीथै शिरसा धार्थै तथाङ्गैश्च क्षुरादिभिः । पेयमन्तयेथा सोमे तत्र नाचमनक्रिया ॥ १४ ॥ पीते पादोदके विप्णोः वैष्णवानां तथैव च । तत्र नाचमनं 'कार्ये यथा सोमे द्विजोत्तम ।। १५ ।। नारदस्यातिथेः पादौ सर्वासां मन्दिरे स्वयम् । कृष्णः प्रक्षाल्य पाणिभ्यां पपौ पादोकं मुनेः ॥ १६ ।। भोगैरिष्टैश्च शास्त्रीयैः तोषयेद्वैष्णवान् गृहे । त्रिविधत्यागपूर्व तु शेषत्वज्ञानवृद्धये' ॥ १७ ॥ भुक्तवत्सु तथा तेषु शेषं भुञ्जींत सात्त्विकः । * यदुच्छिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः ॥ १८ ॥ " (ते त्वघं भुञ्जते पापाः ये पचन्त्यात्मकारणात् । तैश्व सम्भाषणादीनि भगवान् शास्त्र उक्तवान् । ' (त्रिषु वर्णेषु सञ्जातो मामेव शरणं गतः ।) नित्यनैमितिकपरो .... .... II) “ वेदशास्ररथारूढाः ज्ञानखड्गधरा द्विजाः । क्रीडार्थमपि যদুস্তু स धर्मः परमो मतः ?' ॥ १९, ॥ 1. श्लोकोऽयं “ ग " पुस्तके न दृश्यते । -- अस्य श्ल:कस्य स्थाने श्लोकोऽयं ** किं ?' पुस्तके परिदृश्यते ॥ तेऽनन्तस्थानि तीर्थानि स गुरुः सा च देवता । प्रसिध्यति यदभ्यासे शरदीव जलं मनः । ४. विशेषतः-पा० क, ग. 3. कुर्यात--०क, ग. 4• सिद्धये-पा० क. 5. यझ. शिष्टाशिनः--पा• च, ग. 6, 1. कुण्डपलितो भागः “ क" “ ख " पुस्तयोः नदृश्यते ।