पृष्ठम्:प्रपन्नपारिजातः.pdf/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगवदुपासनापद्धतिः ३५ वासुदेवं प्रपन्नानां 'यान्येव चरितान्यपि' । तान्येव धर्मशास्राणीत्येवं वेदविदो विदुः ॥ २० ॥ वीक्षणादेव' सिद्धयन्ति वैष्णवानां हि मानवाः । * तथा न तीर्थैश्शुध्यन्ति शौनकस्तु यथोक्तवान् ॥ २१ ॥ “* न शुध्यति यथा जन्तुः तीर्थवारिशतैरपि ।

  • लीलयैव यथा भूप' वैष्णवानां हि वीक्षणैः ॥ २२ ॥ * (वरं हुतवहृज्वालापञ्जरान्तव्यैवस्थितिः ।

न शौरिचिन्ताविमुखजनसंवासवैससम्) ॥ २३ ॥ ये तु भागवतानङ्गैः स्पृशन्युपविशन्ति च । "पश्यन्त्यपि च श्रुण्वन्ति दासस्तेषां महामुने ।। २४ ।। सद्भिरेव सह्यासीत सद्भिः कुर्वीत सङ्गमम् । सद्भिर्विवादं मैत्रीं च'* नासद्भिः किंचिदाचरेत्" ॥ २५ ॥ यथा पतित्वा' सन्मध्ये ययातिः पुनराप्तवान् । स्वपथे तत्तथा सत्सु पतितो न विमुह्यति" "' ।। २६ ।। इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते"भगवदुपासनपद्धति: सप्तमी श्रीमद्वरदार्यमहागुरुदिव्यचरणवेव शरणम् 1. तान्येव-पा० ग. 2. वै--पा० ग. 8. शुद्धयन्ति-पी० क, ग. 4. यथा-प०. ग. 5, न तथा शुद्धयते--पा० ग. 6. लीलया तु-पा० क. 7. भूमौ – पा० ग. 8. वीक्षितैः--पा. कि. 9. कुण्डलितश्लोकः ** ऋ। ** ग “ पुस्तकयोः न - दृश्यते ॥ 10. ददन्ति-पा० क. 11. महात्मनाम्-पा० ग. 12. वा-पा० ग, 18. उचरेतूपा० ग. 14, तन्मध्ये-पा० क. 15. विमुच्यते-पा० क, पतितोऽपि न मुह्यति-पा० ग, 16. भगषतपरिचर्यापद्धतिः-पा० क, -