पृष्ठम्:प्रपन्नपारिजातः.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विहितव्यवस्थानपद्धतिः ইও

  1. श्री :

त्रिविधां पश्य देवेश कर्मणो गहनां गतिम् । * निषेधविधिशास्त्रभ्यः *तां विधां च निबोध मे ॥ ८ ॥ अनर्थसाधनं किंचित् किंचिच्चाप्यर्थसाधनम् । अनर्थपरिहाराय किंचित् कर्मोपदिश्यते ॥ ९ ॥ लैराश्यं कर्मणामेवं विज्ञेयं शास्रचक्षुषा । अपायोपायसंज्ञौ तु पूबैराशी परित्यजेत् ॥ १० ॥ तृतीयो द्विविधो राशिः अनर्थपरिहारक: । प्रायश्चित्तात्मक: कश्चित् उत्पन्नानर्थनाशनः ॥ ११ ॥ तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत् । क्रियमाणे न कस्मैचित् यदर्थाय प्रकल्पते ॥ १२ ॥ अक्रियावदनर्थाय त्तु कर्म समाचरेत् । एषा सा वैदिकी निष्ठा दुपायापायमध्यमा' ॥ १३ ॥ अस्यां स्थितो जगन्नाथं प्रपद्येत’ जनादैनम् । एतदुक्तं भवत्यत्र हिंसास्तेयादिकं च यत् ॥ १४ ॥ अनर्थसाधकं कर्म काग्ये त्वर्थस्य साधकम्' ।। * चैत्यादिकं तथा" कर्म सांख्ययोगादिकं तथा" ॥ १५ ॥ प्रायश्चिर्त तथा द्वैध कृतपापप्रणाशनम् । चान्द्रायणादिकं" त्वेकं अन्यत् सन्ध्याचैनादिकम् ॥ १६ ॥ 1. श्रीरुवाच--पा० क, ग. 2. निषिद्ध-पा० क. B. त्रिविधाम् -पा० क. 4. अपायोपायमध्यम-पा० क. 5. प्रविद्येत--पॉ० ग. 6, 7. साधनम्--पा० क, ग. 8. चित्रादिकम्--पा० ग. 9. यथा--पा० क• 10. थोगोदितं यथा--पा० क. 11, चैव-पा• 夺。 �