पृष्ठम्:प्रपन्नपारिजातः.pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः श्रीमते रामानुजाय नमः । श्रीमते वरदार्यमहागुरवे नमः ९. अथ वजैनीयपद्धतिः नवमी वजैनीयं 'प्रपन्नानां वर्णयेते लेोकवेदयोः । स्वावस्थादेशकालानां विरुद्धं वर्जयेत् सदा' ॥ १ ॥ वर्णाश्रमविरुद्धे यत् मन्वाद्युक्तं विशेषतः । स्वाधिकारविरुद्धे च *शास्त्रोक्तं न समाचरेत् ॥ ९ ॥ सामान्यशास्त्रानुज्ञाते' विरुद्धे यद्विशेषतः । चतुष्पदवनस्पत्योः मङ्गलादेः’ प्रदक्षिणम् ।। ३ ।। प्रदोषे शङ्कराचदि पापहानिकरं "नृणाम् । न कुर्यात् परमैकान्ती काम्यं लोकद्वयमदम् ॥ ४ ॥ सामान्यशास्त्रविहितै' विरुद्धे चाङ्कनदिकम्' । गतिनृतादिकं यूतु विशेषागमचोदितम्” ॥ ५ ॥ तत्सर्वै वैष्णव: कुर्यात् यथोत्तौ यमशौनक्ौ" । %“हरिकीर्ति' विनैवान्यत्' ब्राह्मणेन नरोत्तम । भाषागानं न गातव्ये'* तस्मात्पापं त्वया कृतम् ॥ ६ ॥ " अत्र प्रमाणतया श्रीविष्णुधर्मवचनानि समुल्लिखन्ति । 1, प्रपन्नस्य वर्णितमू-पा० क. 2. सुधीः-पा०. क. 8. चेतू-पा० क; विरुद्धं तु शास्रोतं तु-पा० ग. 4. शस्र द्विज्ञातम्-पा० क. 6. मङ्गलार्थप्रदक्षिणम्--पी० क. 6. फलप्रदम्-पा० क, ग. 7. अभिहितम्-पा० क. 8. वा-पा० ग. 9. चोदनादिकम्-पा० क. 10. गोचरम्-Tा० ग. 11. वैदिकः-पा० क. 12. यथोतं व्यासशौनकौ-पा० क. 18. हरिगीतम्-पा० क. 14. विना नान्यम् – पा० ग. 16. क्तैब्यम्-पा• कि, ग. 6 r 畿 �