पृष्ठम्:प्रपन्नपारिजातः.pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्जनीयपद्धति ፵፪ पषण्डिनो विकर्मस्थान् बिडालव्रतिकांञ्छठान् । हैतुकान् बकवृतींश्च वाङमात्रेणापि नार्चयेत् ॥ १६ ॥ प्रपतेः प्रतिबन्धस्तु जायते यैर्हिं कर्मभिः । प्रपन्नो न निषेवेत तादृशानि न किंचन ।। १७ ।। देवतान्तरसंभक्ति नित्यकर्मविधिं विना । उपायान्तरनिष्ठां' च द्रोहुं भागवतेष्वपि' ॥ १८ ॥ "विश्वासमान्द्यं विषयेष्वतिप्रावण्यमेव च । श्रीश्रीशयोः परिजने निन्दनादीनि सर्वशः ॥ १९ ॥ देहावध्यनुवृतानि 'नानुतापयुतानि च । प्रायश्चित्तविहींनानि” पातकानि मन्ति च ।। २० ।। 'बन्धकानि प्रपन्नस्तु' न कुर्यातादृशान्यपि । तेष्वन्वये सति सतामनुतापेो भवेद्यदि ।। २१ ।। प्रायश्चित्तं ततः कुर्याद्वह्स्यं च प्रकाशकम् । *(प्रपन्नस्यानुतप्तस्य रह्स्ये "्वधिकारिता ॥ २२ ॥ प्रायश्चित्ते यथेन्द्राय 'gच्छते कमलाऽऽह् च ।) "रहृस्यं तु प्रपन्नस्य दशैितं पूर्वपद्धतौ ॥ २३ ॥ एतदर्थमभिप्रेत्य '*पराशरवचो यथा ।। २४ ।। * “ कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्ते तु तस्यैकं हृरिसंसरणे परम् ॥ २५ ॥ ASSASAS SSAS SSAS SSAS • विष्णुपुराणवचनान्याहुः । 1. निष्ठा च द्रोहः-पा० क, 2. च-पाँ० क, 8. विश्वासयोग्यविषयेष्वे:त्प्रावण्य-पा० ग. 4. नानास्मृत्युदितानि-प० क. छे. विधाने तु--पा० क, ग, 6. बन्धनानि-पा० क• T. प्रपन्न य-प० क. 8. प्र*शनभू-प० क. 9. कुण्डलितो भागः “ग ” पुस्तके न ॥ 10. हि-प० क. 1 :. प्रायश्चित्तम्-पा० क. 12. कमलोवाच पृच्छले-पts क. 13. प्रायश्चितभ-प० ग. 14. वचो भगवतः-पा• ग. �