पृष्ठम्:प्रपन्नपारिजातः.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्जनीयपद्धति 날 इत्यादिशौनकाद्युतेः भगवद्ज्ञानिनां नृणाम् । कृते पापेऽनुतप्तानां ' * तद्धयानावधिकाः क्रियाः ॥ ३४ ॥ देवतान्तरसंसतै:’ सङ्गं त्यकैव वैष्णवः । उपायान्तरसतैश्च' प्रपनैस्सह सेवसेत् ॥ ३५ ॥ ¥न मूखेमाश्रयेत्साधुः न मूर्खाय गुरुर्वदेत् । य आश्रयेदविद्वांसं तामसस्तु तमो विशेत् ॥ ३६ ॥ मूर्खदतं तु यज्ज्ञानं उप्त बीजमिवोषरे । अन्योन्यस्मै गुरुच्छात्रौ न दृह्येतां कदाचन ॥ ३७ ॥ यो दृह्यत्यनयोस्सोऽयं श्रश्यते मुक्तिमार्गेतः । अनादिष्टेन गुरुणा मन्त्रेण न हरिं श्रयेत् ॥ ३८ ॥ 'गुरुं न गर्ह्रयेच्छिष्याः धार्मिकं त्वर्थलोभतः । अनिवेद्य गुरेः' किंचित् नोपभुंजीत बुद्धिमान् ॥ ३९ ॥ गुरुविद्वेषिण"स्सर्वान् वजैयेद्वैष्णवोत्तमः । विष्ण्वालये न कुर्यातु निष्ठीवनमलादिकम् ॥ ४० ॥ पादौ “न क्षालयेतत्र नान्तरा देवपीठयोः । गच्छेत्पपन्नो नाऽद्वारात् संविशेद्धरिमन्दिरम् ।। ४१ ।। "(कृष्णकम्बलसंवीतो न विशे"ज्जातु वैष्णवः । विना "दीपादिकं कर्म तन्मालाबन्धनादिकम्) ॥ ४२ ॥

  • शिष्याचाथैव्यवस्थां निरूपयन्ति । f प्रपन्नस्य वर्जनीयानि कीर्तयन्ति ।

1. अनुतापे च -पा० क, ग. ५. तद्ज्ञाना-प० क. 8. संयुक्तै:-पा० क. #. युक्तेश्व-पा० क. 5. वदेद्गुरुम्-पा०. क. वदेद्गुरुः-पा०. ग. 6. गुरुर्नगर्हयेच्छिष्यम्-पा० क, ग. 7. गुरौ-पा० ग. 8. विद्वेषिणे विद्वान्-पा० ग. 9. प्रक्षालयेतू--पा० ग. 10. कुण्डलितः श्लोकः “ क' पुस्तके न दृश्यते ॥ 11. हरिमन्दिरम-पा० ग. 42. जपादिकं कर्म यन्माला-पा० ग.