पृष्ठम्:प्रपन्नपारिजातः.pdf/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8ጳ प्रपन्नपारेिजातः अन्यत्कार्यै' न कुर्वीत वैष्णवो विष्णुमन्दिरे । नान्यं देवं नमस्कुर्यात् नान्यं देवं निरीक्षयेत् ॥ ४३ ॥ नान्यं प्रासादमारोहेत् *नान्यमायतनं त्रजेत् । उद्देशतस्तु द्वात्रिंशदपचारा ह्रेः स्मृताः ।। ४४ ।। ‘षुराणे खळु वाराहे वर्जयेद्वैष्णवस्तु तान् । गन्धं पुष्पं तथा वासः भूषणानि *पशून् गृह्ान् ॥ ४५ ॥ तथा 'भोज्यानि चान्यानि नात्माथै वैष्णवो हरेत् । । कर्तव्याशेषताबुद्धिः नात्मनस्तनयादिषु ॥ ४६ ॥ विष्णोर्विभूतिभूतेषु ममतां वर्जयेत् सुधीः ॥ ४७ ॥ “ एकान्ती व्यपदेष्टव्यो नैव ग्रामकुलादिभिः । विष्णुना व्यपदेष्टव्यः तस्य सर्व स एव हि ” ॥ ४८ ॥ नद्यातस्यैव नामानि प्रविष्टाया यथार्णवम् । सर्वात्मना प्रपन्नस्य 'विष्णुमेकान्तिनस्तथा ॥ ४५ ॥

  • छायाविलंघनादीनि न कुर्याच्च “सतां सदा । "सद्भिश्च सह वर्तेत वेिवादं तेषु वर्जयेत् ॥ ५० ॥

प्रपन्नाननुशास्तीत्थं "विष्वक्सेनेशसंहिता । * “ नावैष्णवग्रन्थरतिः नासच्छास्त्ररती'* भवेत् ॥ ५१ ॥ नानृतं शपथं कुर्यात् न च पृच्छेच्चुभाशुभे ।। विषनिर्हरणे चापि" पिशाचादिविमोचनम् ॥ ५२ ॥ • श्रीविष्वक्सेनसंहितावचनानि समुङिखन्ति । 1. कर्म---पा० ग. 2. नान्यत् -पा० क, ग. 8. विशेत्-पा० क, ग. 4. पुराणे वैष्णवस्योक्तान् वैष्णवस्तु समाचरेत-पा० क. 5. भूषणादि-पा० ग. “. भोग्ययानि-पा० क. 7. विष्णो.--प० ग. 3. छायादि-पा० ग. 9. सदा क्वचित्-पा० क. 10. सद्भिरेव सहासीत--पा० क. 11. श्रीमच्छेनेश--फ० क, ग. 12. परो-पा० क, ग. 18. एक्-पा० ग. �