पृष्ठम्:प्रपन्नपारिजातः.pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૪૮ प्रपन्नपारिजात: 'प्रायेणाऽकृतकृत्यास्तु मृत्योरुद्वेजिता जनाः । कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ॥ ६१ ॥ तत्पादभक्तिज्ञानाभ्यां फलमन्यत् कदाचन । न याचेत् पुरुषो विष्णुं याचनान्नश्यति ध्रुवम् ॥ ६२ ॥ प्रमादाहुद्धितो वाऽपि यदागः क्रियते सताम् । अनुतप्तस्तु तानेव क्षामयेन्नान्यथा शमः ॥ ६३ ॥ भगवत्यपचारे’ऽपि नैषां शान्तिरनुत्तमा । स्त्रीणां स्त्रीसङ्गिनां चैव संसर्गे वजैयेत् सुधीः ॥ ६४ ॥ तसात्सर्वात्मन विद्वान् विषयविषवत् त्यजेत् । *अविद्यः प्राक्रुत:” प्रोक्तो वैद्येो वैष्णव उच्यते ॥ ६५ ॥ *अविद्येन न केनापि वैद्यः किंचित्समाचरेत् । इति ह्युक्तं भगवता शाग्न मन्वादिभिस्तथा ॥ ६६ ॥ तस्मात् प्राकृतसंसगै वजैयेद्वैष्णवोत्तमः । एकशय्यासनं पंक्ति भाण्डे पकान्नमिश्रणम्' ॥ ६७ ॥ याजनाध्यापने "यानं तथैव सहभोजनम् । नवधा संकरः मोक्तो न कर्तव्योऽधमैस्सड् ॥ ६८ ॥ श् "(सल्लापस्पशैनस्वापविधानाऽसनशायनात् । याजनाध्यापनाद्यानात् पापं संक्रमते नृणाम् ॥ ६९ ॥

  • बजैनीये नवविधसांकर्यै समुल्लिखन्ति ।

1. प्रायशः पापकारित्वात-पा० क; प्रायेण कृतकृत्यत्वात् मृत्योरुद्विजते जनः-पा० ग. 2. अपराधे--पा० क. 8. सैषा-पा० ग. 4, अवैद्यः-पा० क, ग. 5. स्तब्धः-पा० ग. 6. अवैद्येन-पा० क, ग. T. मिश्रितम्-पा० क. 8. योनिः-पा० ख, ग. 9. कुण्डळितः श्लोकः ‘' च पुस्तके न ॥