पृष्ठम्:प्रपन्नपारिजातः.pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फलेदयपद्धतिः ४९, संवत्सरेण पतति पतितेन समाचरन् । याजनाध्यापना'द्यानात्सहशय्याऽऽसनाऽशनात् ॥ ७० ॥ बृहस्पतिमनुभ्यां तु संकरस्य तु वर्णनम् ।। * वैविध्यं याजनादीनां सद्यः पातित्यहेतुता ॥ ७१ ॥ न्यासविधैकनिष्ठानां वैष्णवानां महात्मनाम् । प्राक्ताभिष्टुतिर्निन्दा' निन्दास्तुतिरिति स्मृता ॥ ७२ ॥

  • “ अद्य प्रभृति हे लेोका यूयं यूयं वये वयम् । * अथैकामपरा यूयं नारायणापरा वयम् ॥ ७३ ॥

नास्ति संगतिरस्माकं युष्माकं च परस्परम्। षये तु किंकरा विष्णेोः यूयमिन्द्रियकिंकराः n ॥ ७४ ॥ इति श्रीवात्स्यवरदाचार्यमहागुरुभिरनुगृहीते प्रपन्नपारिजाते वजैनीयपद्धति: नवमी श्रीमद्वरदार्यमहागुरुदिव्यचरणवेव शरणम् श्रीः श्रीमते रामानुजाय नमः श्रीमते वरदायेंमद्दीगुरवे नमः १०. अथ फलोदयपद्धतिः दशमी एवं प्रपन्ना' विष्णोस्तु पादौ तत्प्राणसंज्ञितान् । अनुव्रजति तान्विष्णु:" अत्यर्थप्रेयविह्वलः ॥ १ ॥ ¥ भवच्छास्त्रवचनमुदाहरन्ति । -- ]. ध्यानातू-पा.,क, ग. 2. सहयानात्सहाशनात्-पा० क. 8. वर्णितम्-पा० क, ग. 4. लैविध्यम्-पा० ग. 5. निन्दा चाभिष्टुतिर्मता-पा० क. निन्दा स्तुतिरिति स्मृता-पा० ग. 6. अधैश्छीकोऽयै ‘‘ नास्तिसंगतिः ...... ” इत्यत ऊध्र्व दृश्यते “ ख” पुस्तके ॥ 7. श्रीभर्तुः - पा० क. प्रपन्नान् श्रीभर्तुः - पा० ग. 8. संशिकान् - पा० ग. 9. अत्यन्त-पा० क. अत्यन्तं प्रेमविह्वल:-पा० ग. 7