पृष्ठम्:प्रपन्नपारिजातः.pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फलेदयपद्धतिः ५१ आकिंचिन्यैकशरणाः केचिद्भाग्याधिकाः पुनः । लक्ष्मीं पुरुषकारेण वृतवन्ती नरोत्तमाः' ॥ ११ ॥ मामेकं शरणं प्राप्य"(मामेकं प्राप्नुवन्ति ते । एवं मां "प्राप्य शरणे वीतशोकभयक्लमाः ॥ १२ ॥ निरालम्बो' निराशश्च निर्ममो निरहुंकृतिः । मामेव' शरणं प्राप्य तरेत् संसारसागरम् " ॥ १३ ॥ सत्कर्मनिरताः शुद्धाः सांख्ययोगविदस्तथा । नाहैन्ति शरणस्थस्य कलां कोटितमीमपि ' ॥ १४ ॥ "उपायाधिकृतस्यापि भवेदुतरपूर्वयोः । अश्लेषश्च विनाशश्च' पुण्यपापमयाघयोः ।। १५ ।। प्रारब्धदेहभोग्यं तु 'विना दृप्तस्य नश्यति । पूर्वाघमुतरार्धे तु मतिपूर्व महत्तरम् ॥ १६ ॥ आदेहपतनादूतम् अनुतापविवर्जितन् । यत्तद्विनैवा'ऽऽश्लेषस्स्यात् अन्यस्याघस्य युक्तितः ॥ १७ ॥ अयमर्थो भगवता सविशेषमुदीरितः ।। * “ उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी ।। १८ ।। साध्यभक्तिस्तु सा हृन्त्नी प्रारब्धस्यापि भूयसी ।। उपायभक्तिरित्युक्तो भक्तियेोगो हि साङ्गकः ।। १९ ।। 事 - 1. अनघा नराः-पा० क, ग. 2. कुण्डलितो भाग: ** क” पुस्तके न ॥ छै. शरणं प्राप्य-पा० ग. 4. निराशी-पा० क, ग. 5. एकम्-पा० ग. 6. उपायाधिगमस्याथ-पा० क. T. पापपुण्यमय-पा० ग. 3. फलभोगादिनश्यति-पा० क. 9. पातादावृतम्-पा० क, ग. 10. विनावश्छिष्टं स्यातू-पl०क, विनैवान्छेषस्यादनन्याधस्य युक्तितः-पा० ग. 1 l. अत्र-पा० क, ग. - �