पृष्ठम्:प्रपन्नपारिजातः.pdf/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फलेदयपद्धति: ५३ सायुज्यं 'चाधिगच्छेत ब्रह्मणा सह् सर्वशः । ¥ अनुसञ्चरत्रिमान् लोकान् कामात्री कामरूप्यपि । २९ । साम गायन् 'किंकुरुते सूरिभिस्सह सर्वदा । यद्वाऽचैिरादिमार्गेण” विलम्बमसहृन्नेिव ॥ ३० ॥ पपन्नं इति क्षिपं यथेष्टमिति ‘च श्रुतम् । मह्ावराहो भगवानेतत्संवादकं वचः ।। ३१ ।। यदाह् देव्यां श्रृण्वन्त्यां भूम्यां *प्रवदतां वरः । f “ स्थिते मनसि सुस्वस्थे शरीरे सति यो नरः । धातुसाम्ये स्थिते स्मर्ता विश्वरूपं च मामजम् ॥ ३२ ॥ ततस्तं म्रियमाणन्तु काष्ठपाषाणसन्निभम् । अहे स्मरामि मद्भक्तं नयामि परमां गतिम् ।। ३३ ।। यदाकदाचित् वातादिधातुसाम्यादरोगतः" । मनस्थितिस्सम्भवति यः कश्चितु तदा नरः ॥ ३४ ॥ स्मरेत् स्वामित्वसौशील्यवात्सल्यादिमहोदधिम् । अवतीर्णे वराहं मां श्रिया दीप्तगुणैर्युतम् ॥ ३५ ॥ नारायणे विश्वरूपमजमिच्छात्त'विग्रहम् । “श्रीमन्नारायणस्वामिन् ! अनन्यशरणस्तव ॥ ३६ ॥ --शुभा (सम्भाषणम्) سح - مع---- مادہ۔۔۔ م -. -۔ ¥ कामान्नी कामरूप्यनुसञ्चरन्, एतत्सामगायन्नास्ते हा उ हा उ हा उ, } वाराहचरमम् । 1. चाश्रुते कामान्-पा० क, ग. 2. समाश्लिष्टः-पा० ग. 8. मार्गादि-पा० क, ग. 4, अपि-पा० ग. 5. भूमिभृतांवरः-पा० क. 6. धातुसाम्यत्वलाभतः-पा० क. 7. वात्सल्यसौशील्यादिगुणैर्युतम्-पा० क, बात्सल्यसौलभ्यादिगुणै:-पा० ग. 8. गुणोदयम्--पा० क; गुणोज्वलम-पा० ग. 9. आप्त--पाeग, �