पृष्ठम्:प्रपन्नपारिजातः.pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

फलेोदयपद्धतिः બખ્ય

  • (सत्यं बवीमि मनुजाः स्वयमूर्ध्वबाहुः

यो मां मुकुन्द नरसिंह जनार्दनेति । जीवो जपत्यनुदिनं मरणेप्यूणीव पाषाणकाष्ठसदृशाय ददामि मोक्षम् ॥ ) श्रीभागवते देवर्षिभूतात्मतृणां पितॄणां न किंकरो नायमृणी च राजन् । सर्वात्मना यः 'शरणे शरण्ये नारायणं लेोकगुरुं प्रपन्नः ॥ ४६ ॥ उपसंहृार: - वैयन्तस्मृतिमुख्य'सन्मुनिवचः श्रीपांचरात्नाचल क्षेोदैः संघटितः प्रपन्नचरितः क्षीराब्धिसेतुर्महान् ।। * ये वाञ्छन्त्यमुना 'पथाऽऽप्तुमचिरात् पारं भवाम्भोनिधेः . . . ते पूर्वोत्तर'पापकर्मनिचयैः मुक्ता विमुक्ताः स्मृताः' ।। ४७ ।। कार्पण्याचित"बद्धमूलफलका विश्वासकीलाचिता यान्नाबन्धनरज्जु'कृष्टिवशगा निक्षेपसंक्षेपणिः । संसारार्णवतारिणी' तनुभृतां"न्यासात्मनैौः तामिमाम्। अच्छिद्रामथ पारयिष्णुमभयाः सद्योऽधिरुढा जनाः ।

  • कुण्डलितो भाग: ** क” “ ख' पुस्तकयोर्न दृश्यते ॥

1. वः-पा० ग. 2. तन्त्रवचसां संवादिभिस्सद्वचः क्षोदैः-पा० क. 8. तथ-पा० ग. 4. कर्मसागरभयात्-पा० क, ग. 5. ध्रुवम्-पा० क, ग. 6. अनति-पा० क; आनत-पा० ग. 7. कर्षि--पा० क, ग. 8. संक्षेपिणी-पा० क, सत्क्षेपणी-पा० ग. 9. तारणे--पा० क; तारणी--पा० ग. 10, सन्न्यासशास्रम् -- पा० क, सन्न्यासनौः-पा० ग. 11. पारयिष्णुरथयात्-पा० क, �