पृष्ठम्:प्रपन्नपारिजातः.pdf/८

पुटमेतत् सुपुष्टितम्

7

नमो वेदान्तवाक्यार्थविवादेऽभेदवादिभि: (नाम्) ।
वितीर्णजयपत्राय देवराजविपश्चिते ॥ इति ।

 तेषां च श्रीमद्देवराजगुरूणां अनपत्यतयां दूयमानानां श्रीदेवराजभगवन्निरवग्रहानुग्रह्प्रभावेन ‘सुभद्र' नामधेयो नित्यसूरिः, अज्ञानान्धतमसावृतसंसारिचेतनसमुद्धरणाय, श्रीमद्वेदान्तयुगलीचिकुरबन्धसमीकरणाय च अवततार श्रीमत्कुमाररत्नतया सर्वमङ्गलमाङ्गलिके पुण्ये पुष्पितकानने परमपावने चैत्त्रे मासे चित्रानक्षत्रे ।

अत्र श्लोका एवमनुसन्धीयन्ते;

यथा:-

चैत्रं गच्छति पद्मिनीसहचरे चन्द्रे च चित्रां गते
लमे चोक्षणि देवराजतनय: श्रीदेवराजाज्ञया ।
काञ्चीनामनि मुक्तिधामनि पुरे सूरिः सहस्राह्वयः
श्रीवत्सान्वयदेशिकस्समजनि त्त्रैलोक्यरक्षाकृते ॥
चैत्रे चित्रोद्भवं काञ्च्यां देवराजगुरोः सुतम् ।
सुभद्रांशे गुरूत्तंसं वात्स्यं वरदमाश्रये ।। इति ।।
देयाच्छ्रेयांसि भूयांस्यतुलगुणलसद्वत्सवंशोत्सवार्थम्
चित्रायां चैत्रमासे भुवि रचितसुभद्रांशभद्रावतारः ।
श्रीमद्रामानुजार्यस्फुरदुरुमधुरोदारगीःपूरकेलेि
स्फायद्रेीमेीद्गमश्रीचैरदगुरुवरः स्वीन्वयस्थाय मह्यम्॥ इति ॥

 श्रीमतो भगवतो दिव्यचरणारविन्दयुगलैकान्तिकात्यन्तिकपरभक्ति-परज्ञानपरमभक्तिभरिता एते च महानुभावा: - श्रीमद्देवराजदिव्यकैङ्कर्यनिर्वहणैकनिरताः, श्रीमद्विष्णुचित्तदिव्यसूरय इव भगवत्यतिमात्रप्रेमविह्वलाः, कदाचित् भगवत्कैङ्कर्यपरेण केनचित्, अनासत्त्या, सुकथिते अत्युष्णेऽप्रशस्ते पयसि भगवते प्रदीयमाने,