पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
शृङ्गारशतके

विचित्रशब्दा'त्तत्करोती'ति ण्यन्तात्कर्मणि क्त: • णाविष्टवद्भावे - विन्मतोर्लुक् । भगवते सकललोकाराध्याय - यद्वा • चतुर्व्यूहमध्य- प्रविष्टत्वात्प्रद्युम्नरूपेण भगवत्पुत्रत्वाद्वा तद्दूपायेत्यर्थः ।।

' आत्मावै पुत्रनामासि'
 । पतिर्जायां प्रविशति गर्भो भूत्वा स्वमातरम् ।

 तस्यां पुनर्नवो भूत्वा दशमे मासि जायत'इत्यादि श्रुतेः ।। तस्मै मकरध्वजाय मकरकेतनाय कामदेवसार्वभौमाय । नमः * 'नम- स्वस्ती'त्यादिना चतुर्थी ।। वसन्ततिलकावृत्तम् ।।

स्मितेन भावेन च लज्जया भिया
पराङ्मुखैरर्धकटाक्षवीक्षणैः ।
वचोमिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बन्धनं स्त्रियः ॥ २ ॥

 व्या..--तत्र आलम्बनविभावयोः स्त्रीपुरुषयोमध्ये स्त्रीणां - प्रशस्तत्वादेकोनविंशत्याश्लोकैः प्रथमं स्त्रीप्रशंसां चिकीर्षुस्तत्रादौ - तावत्तासां बन्धनहेतुत्वमाह - स्मितेनेति-स्मितेन यौवनादिमदवि- कारजनिताकस्मिकमन्दहासन - 'आकस्मिकं तु हसितं यौवनादिवि कारजमिति वचनात् - बाल्ययौवनसंधावुत्पन्नः शृङ्गारविषयः प्रथमा- न्तःकरणविकारो भावस्तेन च तदुक्तं - चित्तस्य विकृते कारणे सति 'ततोऽर्वाङ्विकृतिर्भावो बीजस्यादिविकारवत्' इति ।। 'हविने'ति पाठे 'ईषद्दृष्टविकारस्स्याद्धावो हावः प्रकीर्तित' इत्युक्तलक्षणेन चेष्टा विशेषेण च - लज्जया कुचकुम्भदोर्मूलाच्छादनवदनविनमन दर निमीलित नयन