पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
शृङ्गारशतके

अथवा विषयमात्र विश्रान्तिविरहेण विशृङ्खलवृत्तित्वमदमन्धर - स्वादिगुणविशिष्टकटाक्ष वीक्षणानि स्मेरशब्दविवक्षितानि - तदुक्तं भावप्रकाशे----

'अपरिच्छिन्नविषयं मदमन्थरमीलितम् ।
स्फुरद्भ्रूपक्षानायुक्तं सत्स्मेरमिति कथ्यते ' ।। इति

तानि च स्मरपधानानि बाला तासां स्मरस्मेरमेराणां - विलासिनीनां विलसनशीलानां तरुणीनाम। वौ कलषलस -' इत्यादिना घिनु- प्रत्ययः । नितम्बा: कटिप्रदेशाः आश्रयणीयावा । इदं वदन्त्विति सम्बन्धः ; यदि चैराग्यं स्यात्तर्हि गिरिनितम्बाः सेव्याः। अन्यथा- विलासिनीनितम्बा इति त्वदीयपश्नस्येदमुत्तरं न त्वन्यदस्तीति भावः - नि.-'कटकोऽत्री नितम्बोऽद्रे: ’पश्चान्नित्तम्बः स्त्रीकट्याः' इति चोभवत्राप्यमरः. अत्र पूर्वार्धे एकवर्गम्य पुनः पुनरावृत्तेर्वृत्त्यनुप्रासः शब्दालं- कार:---

 एक्द्वि प्रवृत्तीनां च वर्णानां तु बदा भवेत् ।
पुनरुक्तिरसौ नाम वृत्त्यनुवास इप्यते.' इतिलक्षणात्.

 अयं च नितम्बा इत्यत्र द्वयानामपि नितम्बानां प्रकृतत्वात्- केवलप्रकृतत्वगोचरेण एकनाळावलम्बिफलद्व्यवदेकशब्दादर्थद्वय : प्रतीतेः केवलार्थप्रवणेन विजातीयेनोत्तरवाक्थस्थेन श्लेषेण तिलत - ण्डुलवत् परस्परनैरपेक्ष्यात् संमृष्टः किंचिञ्चमत्कारातिशय मावह - तीति काव्यस्य महानुत्कर्षः प्रतिपादित इति रहस्यम् । वृत्तमुपजातिः।।