पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
left
१४९
पक्षद्वयनिरूपणम्

अनृततरकथाभि स्तत्र यामे द्वितीये
सुगुणसहित मन्त श्चित्रिणीं संलभेत'॥  इति॥

स्रग्धरा ।।

आबासः क्रियतां गाङ्गे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ।। ३८

व्या.---आवास इति.--पापानि हरत्यभीक्ष्णमिति पापहारि-

'गाङ्गं वारि मनोहारि मुरारि चरणच्युतम् ।
त्रिपुरारिशिरश्चारि पापहारि पुनातु माम्' ।

 'पापापहारि दुरितारितरङ्गधारि दूरप्रसारि गिरिराजगुहा - विहारि।   झङ्कारकारि हरिपादरजोविहारि गाङ्गं पुनातु परित श्शुभ - कारि वारि' । इत्यादिना समस्तपापक्षयकर इत्यर्थः । 'बहुल माभीक्ष्ण्ये' णिनिः । गाङ्गे गङ्गासंबन्धनि । “ तस्येदम् ' इत्यण्प्रत्ययः। वारिणि । आवासः क्रियताम् । स्नानपानादिना बाह्याभ्य - न्तरशुद्धिसंपादनद्वारा स्वर्गापवर्गप्राप्त्यर्थे तत्र निवासो विधीयता मित्यर्थः - तथाच श्रुतिः -

सितासिते सरिते यत्र संगते तत्राप्लुतासो दिव मुत्पतन्ति ।
ये वै तन्वां विसृजन्ति धीरास्ते जनासो अमृततत्वं भजन्ते'।।

इति स्मृतिश्च---- • गङ्गा तुङ्गतरङ्गिणी भवभय क्लेशापहा सर्वदा