पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
कामिनीगर्हणम्

सारासारविचार चतुरः - ज्ञानवानपीत्यर्थः - किमुतान्य इति भावः। 'विदेश्शतर्वसुरि’ ति वस्वादेशः । प्रत्यक्षेणाशुचिभस्त्रिकां अपवित्रचर्मपुटं । स्वार्थे क; । प्रत्ययस्थात्कात्पूर्वस्ये'त्यादिना इकारादेशः । भस्त्रैषाजाज्ञे' त्यादिना वैकलपिकः . ' पुत्रिका' मिति पाठे - अशुचिपाञ्चालिकां अत्यन्तजुगुप्सितरूपा मित्यर्थः - तदुक्तं---

'हासोऽस्थिसंदर्शनमक्षियुग्ममत्युज्ज्वलं तत्कलुषावसायाः।
स्तनौ च पीनी पिशितास्त्रपिण्डौ स्थानान्तरे किं नरकेणयोषित् ॥
 इति ॥

इत्थं भूतां स्त्रियं । 'वाम्शसो’रिति विकल्पा दियङादेशः । दृष्ट्वा । कान्ता कमनीयेति मनोहरेति वा-नि। ‘कान्तं मनोहरं रुच्यमि'त्यमरः । उत्पले इन्दीवरे इव लोचने यस्यास्सा तथोक्तेति । विपुल श्रोणीभरा पृथुलंनितम्ब बिम्बेति । उन्नमन्ता दूर्ध्वमुत्पतन्ता विव- स्थितौ - कुतः - पीनौ पीवरौ उत्तुङ्गावुन्नतौ च - पयोधरौ स्तनौ- यस्यास्सा तथोक्तेति - नि । त्रीस्तनाब्दौ पयोधरा वि'त्यमरः । सुमुखाम्भोजा सुन्दरवदनारविन्देति । शोभने मदनकार्मुकरुधिरे । भ्रुवौ यस्यास्सा तथोक्तेति च माद्यति मत्तो भवति । मोदते हृष्यति- अभिरमते क्रीडति । अभिपूर्वा द्रमतर्लटि तड. । व्यापरिपूर्वस्यैव परस्मैपदित्वनियमान् । प्रस्तौति उक्तप्रकारेण प्रकारान्तरेण वा अभिष्टौति । अतः । मोहस्याविद्याया दुश्चेष्टितं दुर्विलसितं । अहो विद्वांसमपीदृगवस्थापन्नं करोतीत्याश्चर्यमित्यर्थः । एतत्सर्वं व्यामोहमूलमेव । तस्य दुरवच्छेदत्वादिति भावः ; यद्यपि-