पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६५
कामिनीगर्हणम्

भोगिना फमवता - नि.- भोगस्सुखे स्त्र्यादिभृतावहे श्च फणकाय- योरि' त्यमरः - अन्यत्राभगिनेति च्छेदः - विशालेनेत्यर्थः । नीला- ब्जस्य नीलोत्पलस्य - द्युतिरिव द्युतिर्यस्य तेन - एकत्र तद्वर्णेन - अन्यत्र तत्सदृशेनेत्यर्थः । अहिना सर्पेण । परमत्यन्तम् - अहं दष्टः। किं तु । तच्चक्षुषा तस्याः कामिन्याः चक्षुषा उक्तविशेषणेन । न दष्ट इत्यर्थः । चिकित्सकाः वैद्या धर्मार्थिनः परोपकार एव प्रयोजनमेषा- मस्ति तथा भूतास्सन्तः । दिशि दिशि प्रतिदिशं * नित्यवीप्सयोरि' ति वीप्सायां द्विर्भावः। प्रायेण भूम्ना - सन्ति सर्वत्र सन्तीत्यर्थः। किं तु । मुग्धायाः मुग्धाङ्गनायाः - यदक्षि - यद्वा मुग्धाक्षिसुन्दरा- वलोकनं - तेन सर्परूपेण - क्षणं क्षणमात्रं - वीक्षितस्य दृष्टस्य प्रस्त स्येत्यर्थः - विक्षसस्येति पाठे दष्ट्रस्येत्यर्थः । मे मम तु। वैद्यो न हि चिकित्सको नास्ति हि । औषधं विषहरभेषजमपि च । नास्तीत्यर्थ:- अतो महामोहार्णवनिमज्जनमेव न तु तत्पारगमनमिति भावः ।।  अत्र प्रसिद्धाह्यपेक्षया चक्षूरूपाहेराधिक्यकथनाव्द्यतिरेकालं- कार: - ' उपमानाद्यदन्यस्य व्यतिरेकस्सएव स' इति लक्षणात्॥

इह हि मधुरगीतं नृत्तमेतद्रसोऽयं
स्फुरति परिमळोऽसौ स्पर्शएव स्तनानाम् ।
। इति हत्तपरमार्थैरिन्द्रियैर्भ्राम्यमाणः
स्वहितकरणतधूर्तैः पञ्चभिर्वञ्चितोऽस्मि ।। ५५

 व्या.---इहेति.---इह हि तरूणीष्वेवेत्यर्थः - हि रत्रावधार- णार्थक:- नि.-' हि र्हेताववधारण इ' त्यमरः । मधुरं संतापहरं श्रोत्रसुखावहामित्यर्थः । - शीतलीक्रियते तापो येन तन्मधुरं स्मृत्त