पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०७
ऋतुवर्णनपद्धतिः


" मनसो हर्षण श्रेष्ठं रतिदं मदकारणम् ।
मुखरोगहरं हृद्यं दीपनं वस्तिशोधनं ।
मुखशोधि कृमिहरं ताम्बूलं श्रीकरंपरम् ॥” इति;

तत्कालानुगुणोपचारत्वेन च वीर्यवृद्धिकरत्वेन च प्रथमं दधिक्षीराज्य- प्राज्यमृष्टान्नं भुक्त्वाऽनन्तरं कुङ्कुमकस्तूर्यादि मिश्रितचन्दनलेपनपूर्वकं विविधसुरतसंरम्भसंभोगपरिश्रान्ताः कान्तासमालिङ्गितगात्राश्च स- न्तस्ताम्बूलचर्वणरताः सुकृतशालिनस्सुखेन निवातगृहाभ्यन्तरे स्वप- न्तीति समुदायार्थः॥ शार्दूलविक्रीडितम् ॥

प्रोद्यत्प्रौढप्रियङ्गद्युतिभृतिविकसत्कुन्दमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविलसितोद्दारमन्दारधाम्नि ।
येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी
तेषामायामयामा यमसदनसमा यामिनी याति यूनाम् ।।

 व्या.--प्रोद्यदिति-प्रोद्यन्त्यः उदित्वराः - प्रौढाः प्रवृद्धाश्च याः प्रियङ्गवः फलिन्यः - ताभिर्द्युतिमुपचयजनितशोभां बिभर्तीति तथोक्ते - नि.-'प्रियङ्गुः फलिनी फली' त्यमरः । द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरशब्दः- उपचारात्तदर्थोऽपि द्विरेफ उच्यते * यथाऽऽह कैयटः - "शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते तथा भ्रमरशब्दस्य द्विरेफत्वाद्द्विरेफो भ्रमरः । विकसद्भिः कुन्दैर्माघ्यकुसुमैः- माद्यन्तो द्विरेफा यस्मिन् तस्मिन् - नि.-' माघ्यं कुन्दमि' त्यमरः * 'पुष्पमूलेषु बहुलमि ति लुक् - यद्यपि कुन्द-